Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधिविवरणोदामृत-- पद्य-प्रारम्भः . .. अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम कालं कपालमालाकम् २०९ ( का विसमा दिब्बई ३२३ ( काव्यप्रकाशे १०, ५२९) 'काव्यशोभायाः कर्तारो धर्मा गुणाः' १८९ (वामनीये का.अ.१,अधि. ३.सू.१ ) काव्यस्यात्मा ध्वनिरिति १२२ ( ध्वन्यालोके उ. १, श्लो०१) कतारुण्यतरोरियम् २५६ (वक्रोकिनजीविते १,९२, १ ० ३,३,१९) किं पद्मस्य रुचिं न हन्ति २५४ ( रत्नावल्याम् अ. ३, श्लो० १३) किं ब्रूमो जलधेः श्रियम् किं भाषितेन बहुना १४४ (वामनाये
२, १.८) कि लोभेन विललितः १४९ (काव्यप्रकाशे
७, १९५) कि हास्येन न मे
३२८ (वन्यालोके २,५;व्यक्तिविवेके ३४ ) किन्स्वस्ति काचिदपराऽपि किमासेव्यं पुंसां सविधम् ३१४ ( काव्यप्रकाशे १०, ५२१) किमिति न पश्यसि कोपम् १३६ ( रुद्रटालङ्कारे ६, ४२) किमित्यपास्यामरणानि यौवने ३१३ (कुमारसम्भवे
५,४४) किमुच्यतेऽस्य भूपाल- १५४ ( काव्यप्रकाशे ७, २०६) किवणाण धणं नागाण २७० ( काव्यप्रकाशे १०,४५७) किसलयकरैलतानाम्
२९७ (रुद्रटालङ्कारे . ८,५०) किसलयमिव मुग्धम्
८२ ( उत्तररामचरिते अं. ३, श्लो. ५) कुतः कुवलयं कर्णे
२९० ( काव्यादर्श २, १२३) 'कुपतिमपि कलत्रवल्लभम्' २९३ ( कादम्बयाँ पूर्वभागे पृ. १९ ) कुबेरगुप्तां दिशमुष्णरश्मी २६५ ( कुमारसम्भव ३, २५) कुमुदवनमपत्रि
३१३ (शिशुपालवधे स. ११,श्लो०६४) कुम्भकूटाट्टकुट्टाक
२१३ (सरस्वतीकण्ठा भरणे २, १८०) कुरङ्गीवानानि स्तिमितयति २५३ ( काव्यप्रकाशे १०, ४२३) कुर्वन्तोऽमी कलकलम्
२१४ ( सरस्वतीकण्ठाभरणे २, २२८ ) कुलममलिनं भद्रा मूर्तिः ३१६ (स.क.५,३६९ काव्यप्रकाशे १०,५०८) कुविन्दस्त्वं तावत्
१४५ ( काव्यप्रकाशे ७,१७३ )
For Private And Personal Use Only

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482