Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
২৩৩
गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची। पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् ढुंदुल्लंतु मगहिसि २३७ ( काव्यप्रकाशे १०,४०७) गुल्लेइ अणुल्लमणा ५० ( काव्यप्रकाशे
३, १८) तं ताण सिरिसहोमर १०६ (विषमबाणलीलायां ध्वन्यालोके उ. २) तं ताण इयच्छायं
७२ (विषमवाणलीलायाम् ? तं वीक्ष्य वेपथुमती ९२ (कुमारसम्भवे सत उदित उदारहारहारि १३८ ( काव्यप्रकाशे ७, २१२) ततः प्रहस्याह पुन: पुरन्दरम् ३९ (रघुवंशे
३, ११) ततः सुनन्दावचनावसाने ९१ (रघुवंशे
५, ८५) ततोऽरुणपरिस्पन्द- २०८ (काव्यमीमांसायाम् १२ वाल्मीकिमुनेः) तत् तादृशं कथमुदेति तथाभूतां दृष्ट्वा
४९ (वेणीसंहारे अं. १, श्लो० ११) तदिदमरण्यं यस्मिन् ३२८ (रुद्रटालङ्कारे ७, १०४ ) खद् गेहं नभित्तिमन्दिर- ३०१ (वन्यालोके उ. ३, १५८ ) तस्त्रामृतपानदुर्ललितया ३२८ ( . तद्वेष:(षोड)सदृशोऽन्याभिः ३३६ (काव्यप्रकाशे - १०, ५९३) तन्वी मनोरमा बाला २८० (. . वळ्या यत् सुरतान्तकान्त- ४४ (
१) तपस्विभिर्या सुचिरेण लभ्यते १४४ ( काव्यप्रकाशे वमन्त्य नुबध्नाति
२७ ( समालश्यामलं क्षारम् १५५ (महेन्द्रस्य २.४८५
) तमेवमुक्त्वा मघवन्तमुन्मुखः २७ (रघुवंशे
___३, ५२) तयोरपाङ्गप्रविचारितानि ९१ (रघुवंशे
७, २३) तरङ्गय दृशोऽङ्गणे (ने) पसतु १३४ (विद्धशालभञ्जिकायाम् ३, २७;
बालरामायणे ३, २५) तरन्तीवाङ्गानि स्खलदमल- ७४ (हे.का. अलङ्कारचूडामणो अ. ७, ६९५ )
वक्रोक्तिजीविते २, ९१सू. 'कुम्भकस्य'
For Private And Personal Use Only

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482