Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 419
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७० अलङ्कारमहोदधिविवरणोदाहृत-.... पद्य-प्रारम्भः अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् उपाध्वं तत् पान्थाः ! २८५ (सू० यायाकस्य ' स. क, ४, ९७) उपोढरागेण विलोलतारकम् २५३ ( ध्वन्यालोके उ. १, पृ. ३५ ) उभौ भुवनजङ्घालउभौ यदि व्याम्नि पृथक् १९२, २२९ (शिशुपालवधे ३, ८) उरपेल्लियवरकारल्लयाई २५९ ( सरस्वतीकण्ठाभरणे ४, ८४ ) उल्लासयति लोकस्य २७६ ( ए एहि कि पि कोइ २८९ (काव्यप्रकाशे १०, ४७१) ए एहि दाव सुन्दरि ! . ३२० ( काव्यप्रकाशे १०, ५५४ ) एकचक्रो रथो यन्ता २९७ (काव्यादर्श २, ३२८ ) एकत्रिधा वससि चेतसि ३११ ( काव्यप्रकाशे १०, ४७७) एकस्मिन् शयने पराङ्मुखतया ६० (अमरुशतके श्लो० २३) एकस्मिन् शयने विपक्षरमणी ९९ ( अमरुशत के श्लो० २२) एतत् तस्य मुखात् कियत् २८४ ( मल्लदशतके एतासां राजति सुमनसाम्. १३६ ( अलङ्कारचूडामणौ अ. ३, २४९ ) एवंवादिनि देवर्षों . ८० . ( कुमारसम्भवे ६, ८४ ) एक सजा यदा लक्ष्मीम् - २०५ ( काव्यादर्श १, ५३) एष्यत्युत्सुकमागते विचलितम् १६, १७९ ( एहि गच्छ पतोत्तिष्ठ १८५ ( पञ्चतन्त्रे, सु.३१६८, ध्वन्यालोके ३ ) ऐन्द्रं धनुः पाण्डुपयोधरेण २८२ ( व्यक्तिविवेके ७५ ) ओसुयह दिन्नपीडवक्ख- ८ (सरस्वतीकण्ठा. . .. ५, ६४ ) औत्सुक्येन कृतत्वरा १७९ (रत्नावल्याम् अ. १, श्लो० २) कइकेसरी पयाणं २७० ( कण्ठस्य तस्याः स्तनबन्धुरस्य ३०४ ( कुमारसम्भवे १, ४२) कनककलशस्वच्छे राधा- ६४ ( स.क.३, १११,९,१७ क.व.स.४९) कन्या काचिदिहावि कपा(पो)ले मार्जारः पय इति २४८ ( 'भासस्य',काठयमीमांसायाम् अ.१३) कपोलफलकावस्याः २६५ ( उद्भटालङ्कारे, व. को ३) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482