Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 415
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६ अलद्वारमहादधिविवरणोदाहतपद्य-प्रारम्भः अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् अलं स्थित्वा स्मशानेऽस्मिन् ११० ( महाभारते शान्ति.आअ.१५३,श्लो.११) अलङ्कारः शङ्काकरनर- २२१, ३१५ ( काव्यप्रकाशे उ.९, ३६९) अलङ्कारान्तराणाम् २३१ । अलमतिचपलत्वात् १५४ (बिल्हणपश्चाशिकायाम् ) अलमलमतिमात्रम् ८३ (रत्नावल्याम् अं. ३, श्लो० १७ ) अलसच( व )लितैः प्रेमाः १५३ (अमरुशतके श्लो. ४ ) अलसलु(व)लितमुग्धस्निग्ध- ६९ ( मालतीमाधवे १, ३१ ) अलसलु (ब) लितमुग्धान्यध्व- ७८ ( उत्तररामचरिते अं. १, श्लो. २४) अलिवलयैर लकरिव २४० (रुद्रटकाव्यालङ्कारे ८, ३० ) अवन्थ्यकोपस्य निहन्तुरापदाम् १४५ (किरातार्जुनीये स. १, श्लो. ३३ ) अवाप्तः प्रागल्भ्यम् २५८ (काव्यप्रकाशे १०, ४३०) अवितथमनोरथपथ- २३६ ( काव्यप्रकाशे इ. १०, ३९५) अविरलकरवालकम्पन: ३२९ (काव्यप्रकाशे उ, ५, १२० ) अविरलविलोलजलदः ३१० (रुद्रटकाव्यालकारे ७,६०) अव्योमव्यतिषङ्गमाननमिदम् २९५ ( अष्टौ स्थानानि वर्णानाम् २०५ (नाट्यशास्त्रे अ. १४, श्लो. १० ) असंशयं क्षत्रपरिग्रहक्षमा ७९ (अभिज्ञानशाकुन्तले अ. १, श्लो. १९) असमसमरसम्पत् असम्भृतं मण्डनमङ्गयष्टेः २९७ (कुमारसम्भवे १, ३१) असारं संसारम् १७६, २७१ ( मालतीमाधवे ५, ३०) असावनुपनीतोऽपि १५९ ( काव्यादर्श ३, १७८) असावुदयमारूढः २२३, २२५ ( काव्यादर्श परि. २, श्लो. ३११) असिमात्रसहायस्य २७६ ( काव्यप्रकाशे इ. १०, ४६३) असौ मरुच्चुम्बित- १५१ (हनूमन्नाटके अ. ६, पद्यवेण्याम् ५) अस्तं भास्वान् प्रयातः २३३ ( अस्त्युत्तरस्यां दिशि १९० (कुमारसम्भवे स. १, श्लो. १) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482