Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यत्र
अलङ्कारमहोदधिविवरणोदाहृतगद्य-पद्यानां मूलस्थलादिज्ञापिका सूची। पद्य-प्रारम्भः - अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् अकस्मादेव ते चण्डि ! २५२ ( काव्यादर्श २, ७१) अकुण्ठोत्कण्ठया पूर्णम् १३१,१९७,३३४ ( काव्यप्रकाशे उ. ७, श्लो. २०७) अक्षत्रारिकृताभिमन्यु- ७८ ( सरस्वतीकण्ठाभरणे ५, ४१ ) अखण्डमण्डल! श्रीमान् २७७ (काव्यप्रकाशे उ. १०, श्लो. ४६७) अग्रे बीनखपाटलं कुरबकम् १९५ (विक्रमोर्वशीये २, ७) अङ्गानि चन्दनरजःपरिधूसगणि ७५ (सरस्वतीकण्ठाभरणे प. ५, १५४) अशुलीमिरे (रि)व केशसञ्चयम् ९८ (कुमारसम्भवे अङ्गुल्यः पल्लवान्यासन् २५२ ( काव्यादर्श २, ६७) अजित्वा सार्णवामुम्ि
६६ ( काव्यादर्श
२, २८४) অনুৰামলা
१०४ (काव्यप्रकाशे अतिथिं नाम काकुत्स्थात् ३३६ (रघुवंशे
१७, १) अत्ता इत्थ णुमजइ ५२ ११६, १२० (गाथासप्तशस्याम् ७, ६७ ) अत्यायतैनियम कारिभिः २३५ ( काव्यप्रकाशे उ, १०, लो. ३९४) अत्युचाः परितः स्फुरन्ति १२६, २३० ( काव्यप्रकाशे
१. (काव्यप्रकाशे ५, ११८) अत्रानुगोदं मृगयानिवृत्तः ८८, २४६ (रघुवंशे स. १३, श्लो. ३५ ) अत्रान्तरे किमपि वाग्
७५ (मालतीमाधवे १, २९ ) अत्रिलोचनसम्भूत- १५२ ( काव्यप्रकारो उ. ७, श्लो. १५८ ) अथ नयनसमुत्थम्
१९२ (रघुवंशे स. २, श्लो० ७५ ) अथ पक्तिमतामुपयिवद्भिः २६० । अथ स विषयव्यावृत्तात्मा १९४ ( रघुवंशे
३, ७०) अथात्मना शब्दगुणं गुणज्ञः १७५ (रघुरो अथोपगूठे शरदा शशाके २८३ ( अदृश्यन्त पुरस्तेन
२४५ (रामचरिते स. १, श्लो. १९ )
For Private And Personal Use Only

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482