Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 15
________________ १२ समवायाङ्गसूत्रम्-२/२ समवायः-२ मू. (२) दो दंडा पन्नत्ता, तं. अट्ठादंडे चेव अणट्ठादंडे चेव । दुवे रासी पत्ता, तंजहा- जीवरासी चेव अजीवरासी चेव । दुविहे बन्धणे पन्नत्ते, तंजहा-रागबन्धणे चेव दोसबन्धणे चेव । पुवाफग्गुणीनक्खत्ते दुतारे पं० उत्तराफग्गुणी नक्खते दुतारे पं० पुव्वाभद्दवया नक्खत्ते दुतारे पं० उत्तराभवया नक्खत्ते दुतारे पं० । इमीसे गं रयणप्पहाए पुढवीए अत्थेगइयाणं नेरइयाणं दो पलिओवमाई टिई पं० दुखाए पुढवीए अत्थेगइयाणं नेरइयाणं दो सागरोवमाई टिई पं० । असुरकुमाराणं देवाणं अत्थेगइयाणं दो पतिओवमाई टिई पं० असुरकुमारिंदवजियाणं भोमिज्जाणं देवाणं उक्कोसेणं देसूणाई दो पलिओवमाइं ठिई पं० । असंखिज्जवासाउयसन्निपंचेदियमाणुतिरिक्खजोणिआणं अत्थेगइयाणं दो पनिओवमाइं टिई पं० असंखिजवासाउयसन्नि० मुणास्साणं अत्थेगइयाणं देवाणं दो पलिओवमाई ठिई पं० । सोहम्मे कप्पे अत्येगइयाणं देवाणं दो पलिओवमाइ ठिई पं० इसाणे कप्पे अत्थेगइयाणं देवाणं दो पलिओवमाइं ठिई पं० सोहम्मे कप्पे अत्थेगइयाणं देवाणं उक्कोसेणं दो सागरोवमाई टिई पं० ईसाणे कप्पे देवां उक्कोसेणं साहियाइं दो सागरोवमाई टिई पं० । सकुमारे कप्पे देवाणं जहनेणं दो सागरोवमाई ठिई पं० माहिंदे कप्पे देवाणं जहन्त्रेणं साहियाई दोसागरोवमाई ठिई प० । जे देवा सुभं सुभकं तं सुभवनं सुभगंधं सुभलेसं सुभफासं सोहम्मवडिंसगं विमाणं देवत्ताए उववत्रा तेसि णं देवाणं उक्कोसेणं दो सागरोवमाई ठिई पं० तेणं देव दोण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं दोहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ अत्थेगइया भवसिद्धिया जीवा जे दोहिं भवग्गहणेहिं सिज्झिस्संति वुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. 'दो दंडे' त्यादि सुगममाद्विस्थानकसमाप्तेः, नवरमिह दण्डराशिबन्धनार्थं सूत्राणां त्र्यं नक्षत्रार्थं चतुष्टयं स्थित्यर्थं त्रयोदशक मुच्छ्वासाद्यर्थं त्रयमिति, तत्रार्थेन - स्वपरोपकारलक्षन प्रयोजनेन दण्डो - हिंसा अर्थदण्डः एतद्विपरीतोऽनर्थदण्ड इति । तथा रत्नप्रभायां द्विपल्योपमा स्थितिश्चतुर्थप्रस्तटे मध्यमा, द्वितीयायां द्वे सागरोपमे स्थिति षष्ठप्रस्तटे मध्यमा ज्ञेया, तथा असुरेन्द्रवर्जितभवनवासिनां द्वे देशोने पल्योपमे स्थितिरौदीच्यनागकुमारादीनाश्रित्यावसेया । यत आह-'दो देसूणुत्तरिल्लाणं ति, तथा असमयेयवर्षायुषां पञ्चेन्द्रियतिरश्चां मनुष्याणां च हरिवर्षरम्यकवर्षजन्मनां द्विपल्योपमा स्थिरिति । समवायः-२ समाप्तः - मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसुरि विरचिता समवायाङ्गे द्वितीय समवायटीका परिसमाप्ता । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 204