Book Title: Agam Jyot 1971 Varsh 06
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala
View full book text
________________
.. पू० मागमादा२४, मागमवायनात, शैताए।નરેશપ્રતિબોધક, ધ્યાનસ્થ સ્વર્ગત પૂ. આ. શ્રી આનંદસાગરસૂરીશ્વર ભગવંતની
સુંદર પદ્ય રચનાઓ
કેશમણે જિનપતિ છે વિમલ જ્ઞાન રમાધિકા, સિહ શાશ્વત સૂરિ જિનમતભાનુ વાચક પાઠક | મુનિરાજ શિવપદ સહાયકારી ચારે યે દિશિપત્રમાં, દર્શનાદિક ચાર વિદિશે સ્તવ શ્રી સિદ્ધચક્રમાં છે
श्री सिद्धचक्र स्तुतिः तीर्थेशा दत्तमार्गाः सततगुणिपदाः सिद्धिसाम्राज्यभाजः, पंचाचारप्रवीणा गणिन इह सदाध्यापका वाचका ये । माहाप्यात् मोक्षसिद्धौ मुनय उदितभा अन्विताः शुद्धदृष्ट्या, ज्ञानेनावद्यमुक्त्या विविधसुतपसा सिद्धचक्रं स्तुवे तत् ॥११॥
यद् देवरनिशं नतं गणभृतो ध्यायन्ति यं सर्वदा, येनाऽऽप्येत गुणावली शिवपदं यस्मै सदा स्पर्धते । यस्मात्तीर्थमलं गुणाश्च निखिलाः यस्याऽस्ति यस्मिन् वृषोऽनन्यः सेव्यपदं हि पातु भविनः श्रीसिद्धचक्रं सदा ॥२॥
अर्हन्तः कर्णिकायाममलिनरमयाढ्याः सदास्थानप्राप्ताः, सिद्धा आचार्यवर्या जिनमतगगनोद्योतकाः सूत्रपाठे । उद्युक्ताः वाचकाः सन्मुनय इह हरिपत्रवृन्दे पवित्राण्यय॑न्ते सगाद्यान्यनुदिशमुदितं सिद्धचक्रं स्तुवे तत् ।।३।।

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314