________________
.. पू० मागमादा२४, मागमवायनात, शैताए।નરેશપ્રતિબોધક, ધ્યાનસ્થ સ્વર્ગત પૂ. આ. શ્રી આનંદસાગરસૂરીશ્વર ભગવંતની
સુંદર પદ્ય રચનાઓ
કેશમણે જિનપતિ છે વિમલ જ્ઞાન રમાધિકા, સિહ શાશ્વત સૂરિ જિનમતભાનુ વાચક પાઠક | મુનિરાજ શિવપદ સહાયકારી ચારે યે દિશિપત્રમાં, દર્શનાદિક ચાર વિદિશે સ્તવ શ્રી સિદ્ધચક્રમાં છે
श्री सिद्धचक्र स्तुतिः तीर्थेशा दत्तमार्गाः सततगुणिपदाः सिद्धिसाम्राज्यभाजः, पंचाचारप्रवीणा गणिन इह सदाध्यापका वाचका ये । माहाप्यात् मोक्षसिद्धौ मुनय उदितभा अन्विताः शुद्धदृष्ट्या, ज्ञानेनावद्यमुक्त्या विविधसुतपसा सिद्धचक्रं स्तुवे तत् ॥११॥
यद् देवरनिशं नतं गणभृतो ध्यायन्ति यं सर्वदा, येनाऽऽप्येत गुणावली शिवपदं यस्मै सदा स्पर्धते । यस्मात्तीर्थमलं गुणाश्च निखिलाः यस्याऽस्ति यस्मिन् वृषोऽनन्यः सेव्यपदं हि पातु भविनः श्रीसिद्धचक्रं सदा ॥२॥
अर्हन्तः कर्णिकायाममलिनरमयाढ्याः सदास्थानप्राप्ताः, सिद्धा आचार्यवर्या जिनमतगगनोद्योतकाः सूत्रपाठे । उद्युक्ताः वाचकाः सन्मुनय इह हरिपत्रवृन्दे पवित्राण्यय॑न्ते सगाद्यान्यनुदिशमुदितं सिद्धचक्रं स्तुवे तत् ।।३।।