Book Title: Agam 39 Chhed 06 Mahanishith Sutra
Author(s): Punyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Granth Parishad

Previous | Next

Page 162
________________ महानिसीह-सुय-खंधं [१४] अहण्णया सुबहु मणसा संधारेऊणं चेव भणियं तेण आयरिएणं-जहा णं"तुब्भे किंचि वि सुत्तत्थं वियाणह च्चिय । ता जारिसं तित्थयत्ताए गच्छमाणाणं असंजमं भवइ तारिसं सयमेव वियाणेह । किं एत्थ बहु-पलविएणं ? अण्णं च-विदियं तुम्हेहिं पि संसारसहावं जीवाइपयत्थ-तत्तं च । ___ अहण्णया बहु उवाएहिं णं विणिवारितस्स वि तस्सायरियस्स गए चेव ते साहुणो णं कुद्धेणं कयंतेणं पेरिए तित्थयत्ताए, तेसिं च गच्छमाणाणं कत्थइ अणेसणं', कत्थइ हरिय-काय-संघट्टणं, कत्थइ बीयक्कमणं, कत्थइ पिवीलियादीणं तसाणं संघटण-परितावणोद्दवणाइ-संभवं, कत्थइ बइठ्ठपडिक्कमणं, कत्थइ ण कीरए चेव चाउक्कालियं सज्झायं, कत्थइ ण संपाडेज्जा मत्तभंडोवगरणस्स विहीए उभय-कालं पेह-पमज्जणपडिलेहण-पक्खोडणं । किं बहुणा ? गोयमा ! केत्तियं भण्णिहिई । अट्ठारसण्हं सीलंग-सहस्साणं सत्तरस विहस्स णं संजमस्स दुवालसविहस्स णं सम्भंतरबाहिरस्स तवस्स जाव णं खंताइ-अहिंसालक्खणस्सेव य दस-विहस्साणगार-धम्मस्स। जत्थेक्केक्कपयं चेव सुबहुएणं पि कालेणं थिर-परिचिएण दुवालसंग-महासुयक्खंधेणं बह-भंग-सय-संघत्तणाए दक्खं निरइया परिवालिऊणं जे. एयं च सव्वं जहा-भणियं निरडयारमणटेयं ति। एवं संसरिऊण चिंतियं तेण गच्छाहिवइणा जहा णं मे विप्परोक्खेणं ते दुट्ठ-' सीसे मज्झं अणाभोग-पच्चएणं सबहुं असंजमं काहिंति, तं च सव्वं मे मच्छंतियं होही' जओ णं हं तेसिं गुरू, ता. हं तेसिं पट्ठीए गंतूणं ते पडिजागरामि, जेणाहमेत्थ पए पायच्छित्तेणं णो सबंज्झेज्जपत्ति । वियप्पिऊणं गओ सो आयरिओ तेसिं पट्टीए जाव णं दिट्ठो तेणं असमंजसेणं गच्छमाणे। [१५] ताहे गोयमा ! सुमहुर-मंजुलालावेणं भणियं तेणं गच्छाहिवइणा । जहा-'भो भो ! उत्तमकुलनिम्मल-वंस-विभूसणा, अमुग-पमुगाई-महासत्ता, साहू ! उप्पहपडिवन्नाणं पंच-महव्वया-हिट्ठिय -तणूणं महाभागाणं साहु-साहुणीणं सत्तावीसं सहस्साइं थंडिलाणं सव्वदंसीहिं पण्णत्ताई। ते य सुउवउत्तेहिं विसोहिज्जंति, ण उणं अणोवउत्तेहिं । ता किमेयं सुन्नासुन्नीए अणोवउत्तेहिं गम्मइ इच्छायारेणं ? उवओगं देह । अण्णं च-इणमो सुत्तत्थं किं तुम्हाणं विसुमरियं भवेज्जा जं सारं सव्व-परम-तत्ताणं ? जहा एगे बेइंदिए पाणी एगं सयमेव हत्थेण वा, पाएण वा, अण्णयरेण वा सलागाइ-अहिगरण-भूओवगरण-जाएणं जे णं केई संघट्टेज्जा, संघट्टावेज्जा वा, एवं संघट्टियं वा परेहिं समणुजाणेज्जा, से णं तं कम्मं जया उदिण्णं भवेज्जा तया जहा उच्छु-खंडाइं जंते तहा निप्पीलिज्जमाणा छम्मासेणं खवेज्जा, एवं गाढे दुवालसेहिं संवच्छरेहिं तं कम्मं वेदेज्जा। एवं अगाढपरियावणे वास-सहस्सं, गाढ-परियावणे दस-वास-सहस्से, एवं अगाढ-किलावणे वास-लक्खं, गाढ-किलावणे दस-वास-लक्खाई उद्दवणे वास-कोडी । एवं तेइंदियाईसुं पि णेयं । ता एवं च वियाणमाणा मा तुम्हे मुज्झह' त्ति । एवं च गोयमा ! सुत्ताणुसारेणं सारयंतस्सावि तस्सायरियस्स ते महा-पावकम्मे गम-गम-हल्लंप्फलेणं हल्लोहल्लीभूएणं तं आयरियाणं वयणं असेस-पाव-कम्मट्ठ-दुक्ख-विमोयगं ण बहु मण्णंति। [१६] ताहे गोयमा ! मणियं तेणायरिएणं जहा-निच्छयओ उम्मग्गपट्ठिए सव्वपगारेहिं चेव इमे पावमई दुट्ठ-सीसे। ता किमट्टमहमिमेसिं पट्टीए लल्ली-वागरणं करेमाणो अणुगच्छमाणो य सुक्खाए गय-जलाए णदीए उबुझं ? एए गच्छंतु दस-दुवारेहि, अहयं तु तावाय-हियमेवाणुचिट्टेमो। किं ममं पर-कएणं सुमहंतेणावि पुन-पब्भारेणं? थेवमवि किंची परित्ताणं भवेज्जा । स-परक्कमेणं चेव मे आगमुत्त-तव-संजमाणु-ट्ठाणेणं भवोयही तरेयव्वो। एस उणं तित्थयराएसो । जहा १इ सणं खं । २ मत्थंतियं ख. ला. मम गच्छंतियं सं. । ३ ताहिं ला. । ४ पच्छित्ते. जे. । ५ संवज्जत्ति ला. । ६ अमुग अमु खं.। ७°हियतणू जे. । ८ देइ ला.। ९ समयमेव सं. ला. । १० आगममुत्त खं. । Jain Eduaren International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284