Book Title: Agam 39 Chhed 06 Mahanishith Sutra
Author(s): Punyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Granth Parishad

Previous | Next

Page 237
________________ १५६ महानिसीह-सुय-खंधं अ. संजमं जयणं ण याणइ । अजयणा दोसेणं तु सव्वत्थ असंजम-पएसु णं अवरज्झे । तओ तस्स गुरुहिं भणियं जहा 'भो भो महासत्त! तए अण्णाण-दोसओ संजम-जयणं अयाणमाणेणं महंते काय-केसे समाढत्ते। नवरं जइ निच्चालोयणं दाऊणं पायच्छित्तं ण काहिसि ता सव्वमेयं निप्फलं होही । ता जाव णं गुरुहिं चोइए ताव णं से अणवरयालोयणं पयच्छे । से वि णं गुरू तस्स तहा पायच्छित्ते पयाइ । जहा णं संजम-जयणं 'णणू एगंतेणेव अहन्निसाणुसमयं रोट्ट-ज्झाणाइविप्पमुक्के सुहन्झवसाय-निरंतरे पविहरेज्जा। अहण्णया णं गोयमा ! से पावमती जे केइ छट्ठ-ट्ठम-दसम-दुवालसद्धमास-मास-जावणं छम्मास-खवणाइए अन्नयरे वा सुमहं काय-केसाणुगए पच्छित्ते से णं तह त्ति समणुढे । जे य उणं एगत-संजम-किरियाणं जयणाणुगए मणोवइ-काय-जोगे सयलासव-निरोहे सज्झाय-ज्झाणावस्सगाईए असेस-पाव-कम्म-रासि-निद्दहणे पायच्छित्ते से णं पमाए अवमन्ने अवहेले असद्दहे सिढिले जाव णं किल किमित्थ दुक्करं ति काऊणं न तहा समणुढे। ___ अण्णया णं गोयमा ! अहाउयं परिवालिऊणं से सुसढे मरिऊणं सोहम्मे कप्पे इंदसामाणिए महिड्डी देवे समुप्पन्ने । तओ वि चविऊणं इहई वासुदेवो होऊणं सत्तम-पुढवीए समुप्पन्ने । तओ उव्वट्टे समाणे महा काए हत्थी होऊणं मेहुणा-सत्त-माणसे मरिऊणं अणंत-वणस्सतीए गय' त्ति । __एस णं गोयमा! से सुसढे जे णं आलोइय-निंदियगरहिए णं कय-पायच्छित्ते वि भवित्ताणं जयणं अयाणमाणे भमिही सुइरं तु संसारे। [४२] से भयवं ! कयराओ य तेणं जयणा न विन्नाया, जओ णं तं तारिसं सुदुक्करं काय-केसं काऊणं पि तहा वि णं भमिहिइ सुइरं तु संसारे ? गोयमा ! जयणा णाम अट्ठारसण्हं सीलंग-सहस्साणं संपुन्नाणं अखंडिय-विराहियाणं जावज्जीव-महण्णिसाणुसमयं धारणं कसिणं संजम-किरियं अणुमन्नंति । तं च तेण न विण्णायंति । ते णं तु से अहण्णे भमिहिइ सुई तु संसारे। से भयवं ! केणं अटेणं तं च तेणं ण विण्णायंति ? गोयमा ! ते णं जावइए काय-केसे कए तावइयस्स अद्ध-भागेणेव जइ से बाहिर-पाणगं विवज्जते ता सिद्धीए मणुवयंते णवरं तु तेण बाहिर-पाणगे परिभुत्ते बाहिरपाणग परिभोइस्स णं गोयमा ! बहूए वि कायकेसे णिरत्थगे हवेज्जा । जओ णं गोयमा ! आऊ-तेऊ-मेहुणे एए तओ वि महापावट्ठाणे अबोहिदायगे एगंतेणं वि वज्जियव्वे, एगंतेणं ण समायरियव्वे सुसंजएहिं ति, एतेणं अटेण तं च तेणं ण विण्णाय' त्ति। __‘से भयवं ! केणं अट्टेणं आउ-तेऊ-मेहुणे त्ति । अबोहिदायगे समक्खाए ? 'गोयमा ! णं सव्वमवि छक्कायसमारंभे महापावट्ठाणे किंतु आऊ-तेउकाय-समारंभे णं अणंत-सत्तोवघाए, मेहुणासेवणेणं तु संखेज्जासंखेज्जसत्तोवघाए घण-राग-दोस-मोहाणुगए एगंत-अप्प-सत्थज्झवसायत्तमेव । जम्हा णं एवं तम्हाओ गोयमा ! एतेसिं समारंभासेवणपरिभोगादिसु वट्टमाणे पाणी पढममहव्वयमेव ण धारेज्जा । तयभावे अवसेसमहव्वय-संजमट्ठाणस्स अभावमेव । जम्हा एवं तम्हा सव्वहा विराहिए सामण्णे । जओ एवं तओ णं पवत्तियसंमग्गपणासित्तेणेव गोयमा! तं किं किंपि कम्मं निबंधेज्जा जे णं तु नरय-तिरिय-कुमाणुसेसु अणंत-खुत्तो पुणो पुणो धम्मो त्ति अक्खराई सिमिणे वि णं अलभमाणे परिभमेज्जा । एएणं अटेणं आऊ-तेऊ-मेहुणे अबोहिय-दायगे गोयमा! समक्खाए ति। ___ 'से भयवं ! किं छट्ठ-ट्ठम-दसम-दुवालसद्ध-मास-मासे जाव णं छम्मास-खवणाईणं अच्चंत-घोर वीरुग्गकट्ठ-सुदुक्करे-संजम-जयणावियले सुमहंते वि उ काय-केसे कए निरत्थगे हवेजा ? गोयमा ! णं णिरत्थगे हवेज्जा । १ जयणं भूयगं तेणेव हे. Jain Education International . For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284