Book Title: Agam 39 Chhed 06 Mahanishith Sutra
Author(s): Punyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Granth Parishad

Previous | Next

Page 227
________________ १४६ महानिसीह-सुय-खंधं अ. [१५] __ अहो महाइसयत्थ-पसाहगाओ मज्झं दइयाए वायाओ! भो भो जण्णयत्त-विण्यत्त-जन्नदेव-विस्सामित्तसुमिच्चादओ मज्झं अंगया, अब्भुट्ठाणारिहा ससुरासुरस्सा वि णं जगस्स एसा तुम्ह जणणि त्ति। भो भो पुरंदर-पभितीओ खंडियाओ वियारह णं सोवज्झाय-भारियाओ, जगत्तयाणंदाओ कसिण-किव्विसणिद्दहण-सीलाओ वायाओ। पसण्णोज्ज तुम्ह गुरू, आराहणेक्क-सीलाणं परमप्पं बलं, जजण-जायण-ज्झयणाइणा छक्कम्माभिसंगेणं तुरियं विणिज्जिणेह पंचेंदियाणि, परिच्चयह णं कोहाइए पावे, वियाणेह णं अमेज्झाइजंबाल-पंक-पडिपुण्णा असुती कलेवरे, पविसामो वणंतं । [१६] इच्चेवं अणेगेहिं वेरग्गजणणेहिंसुहासिएहिं वागरमाणं तं चोद्दस-विज्जा-ठाण-पारगंभोगोयमा! गोविंद-माहणं सोऊण अच्चंत-जम्म-जरा-मरण-भीरुणो बहवे सप्पुरिसे सव्वुत्तमं धम्मं विमरिसिउं समारद्धे । तत्थ केइ वयंति जहा ‘एस धम्मो पवरो' । अण्णे भणंति जहा ‘एस धम्मो पवरो । 'जाव णं सव्वेहिं पमाणीकया गोयमा! सा जातीसरा माहणि त्ति । ताहे तीए य संपवक्खायमहिंसोवक्खियमसंदिद्धं खंताइ-दस-विहं समण-धम्म दिटुंत-हेऊहिं च परमपच्चयं विणीयं तेसिंतु। तओ य ते तं माहणिं सव्वण्णूमिति काऊणंसुरइय-कर-कमलंजलिणो सम्मं पणमिऊणं गोयमा ! तीए माहणीए सद्धिं अर्दाणमाणसे बहवे नर-नारि-गणा चेच्चाणं सुहिय-जणमित्त-बंधु-परिवग्ग-गिह-विहव-सोक्खमप्प-कालियं निक्खंते सासय-सोक्ख-सुहाहिलासिणो सुनिच्छियमाणसे समणत्तेण सयल-गुणोह-धारिणो चोद्दस-पुव्वधरस्स चरिम-सरीरस्स णं गुणधर-थविरस्स णं सयासे त्ति । एवं च ते गोयमा ! अच्चंत-घोर-वीर-तव-संजमाणद्वाण-सज्झाय-झाणाईस णं असेस-कम्मक्खयं काऊणं तीए माहणीए सम्म विहुय-रय-मले सिद्धे गोविंदमाहणादओ णर-णारिगणे सव्वे वी महायसे त्ति बेमि ॥छ।। [१७] ‘से भयवं ! किं पुण काऊणं एरिसा सुलह-बोही जाया सा सुगहियनामधेज्जा माहणी जीए एयावइयाणं भव्व-सत्ताणं अणंत-संसार-घोर-दुक्ख-संतत्ताणं सद्धम्म-देसणाईहिं तु सासय-सुह-पयाणपुव्वगमब्भुद्धरणं कयं? . ति । गोयमा ! जं पुव्विं सव्व-भाव-भावंतरंतरेहिं णं णीसल्ले आजम्मालोयणं दाऊणं सुद्धभावाए जहोवइ8 पायच्छित्तं कयं' ! पायच्छित्तसमत्तीए य समाहिए य कालंकाऊणं सोहम्मे कप्पे सुरिंदग्गमहिसी जाया तमणु-भावेणं। _ 'से भयवं ! किं से णं माहणी जीवे तब्भवंतरम्मि समणी निग्गंथी अहेसि ? जे णं णीसल्लमालोएत्ता णं जहोवइ8 पायच्छित्तं कयं ? ति। 'गोयमा! जे णं से माहणी जीवे से णं तज्जम्मे बहुलद्धिसिद्धी जुए महिड्डीयत्ते सयलगुणाहारभूए उत्तम-सीलाहिट्ठिय-तणू महातवस्सी जुगप्पहाणे समणे अणगारे गच्छाहिवई अहेसि णो णं समणी। [१८] 'से भयवं! ता कयरेणं कम्म-विवागेणं तेणं गच्छाहिवइणा होऊणं पुणो इत्थित्तं समज्जियं ति' ? । 'गोयमा! माया पच्चएणं' __ से भयवं ! कयरेणं से माया पच्चए जे णंपयणू-कय-संसारे वि सयल-पावाययणा विबुह-जण-निदिए सुरहि-बहु-दव्व-घय-खंड-चुण्ण-सुसंकरिय-समभाव-पमाण-पाग-निप्फण्ण-मोयग-मल्लगे-इव-सव्वस्स भक्खे सयल-दुक्ख-केसाणिमालए सयल-सुह-साहणस्स परमपवित्तुमस्स णं अहिंसा-लक्खण-समण-धम्मस्स विग्घे, सग्गलानिरयदार-भूए, सयल-अयस-अकित्ती-कलंक-कलि-कलह-वेराइ-पाव-निहाणे, निम्मलकुलस्सणंदुद्धरिस-अकज्ज-कज्जल-कण्ह-मसी-खंपणे, तेणं गच्छाहिवइणा इत्थीभावे निव्वत्तिए त्ति। गोयमा! णो तेणं गच्छाहिवइत्ते ट्ठिएणं अणुमवि माया कया। से णं तया पुहईवई चक्कहरे भवित्ताणं परलोग-भीरूए १ वागरंतं सं.। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284