Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay
View full book text
________________
दसमं सयं [सु. १. दसमसयस्स चोत्तीसुद्देसनामसंगहगाहा] १. दिस १ संवुडअणगारे २ आइड्ढी ३ सामहत्थि ४ देवि ५ सभा ६।
उत्तर अंतरदीवा ७-३४ दसमम्मि सयम्मि चोत्तीसा ॥१॥
[पढमो उद्देसओ 'दिस']
[सु. २. पढमुद्देसस्सुवुग्घाओं] २. रायगिहे जाव एवं वदासी
[सु. ३-५. दिसाणं सरूवं] ३. किमियं भंते ! पाईणा ति पवुच्चति ? गोयमा ! जीवा चेव अजीवा चेव। ४. किमियं भंते ! पडीणा ति पवुञ्चति ? गोयमा ! एवं चेव । ५. एवं दाहिणा, एवं उदीणा, एवं उड्ढा, एवं अहा वि।
[सु. ६. दिसाणं दस भेया] ६. कति णं भंते ! दिसाओ पण्णत्ताओ ? गोयमा ! दस दिसाओ पण्णताओ, तं जहा-पुरत्थिमा १ पुरथिमदाहिणा २ दाहिणा ३ दाहिणपञ्चत्थिमा ४ पञ्चत्थिमा ५ पञ्चत्थिमुत्तरा ६ उत्तरा ७ उत्तरपुरत्थिमा ८ उड्ढा ९ १५ अहा १०।
[सु. ७. दसण्हं दिसाणं नामंतरदसगं] ७. एयासि णं भंते ! दसण्हं दिसाणं कति णामधेजा पण्णत्ता १ गोयमा ! दस नामधेज्जा पण्णत्ता, तं जहा
इंदऽग्गेयी १-२ जम्मा य ३ नेरती ४ वारुणी ५ य वायव्वा ६। २० सोमा ७ ईसाणी या ८ विमला य ९ तमा य १० बोधव्वा ॥२॥
१. उमण° ला १ ला ४॥ २. आतिड्ढी ला ४॥ ३. पाईण त्ति मु० ॥ ४. अहो मु०॥ ५. “इन्द्रो देवता यस्याः सा ऐन्द्री। अग्निः देवता यस्याः सा आमेयी। एवं यमो देवता याम्या। निर्ऋतिर्देवता नैर्ऋती। वरुणो देवता वारुणी। वायुर्देवता वायव्या। सोमो देवता सौम्या। ईशानो देवता ऐशानी। विमलतया विमला। तमा रात्रिः, तदाकारत्वात् तमा अन्धकारा" अवृ०॥
४८५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org