Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 670
________________ सु० २१७-३२] अभितरतवपरूवणा १०६५ णं १५, एएसिं चेव वण्णसंजलणया १५, = ४५। से तं अणचासायणाविणए । से तं दंसणविणए। २२४. से किं तं चरित्तविणए ? चरित्तविणए पंचविधे पन्नत्ते, तं जहा -सामाइयचरित्तविणए जाव अहक्खायचरित्तविणए। से तं चरित्तविणए । २२५. से किं तं मणविणए १ मणविणए दुविहे पन्नत्ते, तं जहा- ५ पसत्थमणविणए य अप्पसत्थमणविणए य। २२६. से किं तं पसत्थमणविणए ? पसत्थमणविणए सत्तविधे पन्नत्ते, तं जहा-अपावए, असावजे, अकिरिए, निरुवक्केसे, अणण्हयकरे, अच्छविकरे, अभूयाभिसंकणे। से तं पसत्थमणविणए। २२७. से किं तं अप्पसत्थमणविणए? अप्पसत्थमणविणए सत्तविधे १० पन्नत्ते, तं जहा-पावए सावजे सकिरिए सउवक्केसे अँण्हयकरे छविकरे भूयाभिसंकणे। से तं अप्पसत्थमणविणए। से तं मणविणए। २२८. से किं तं वइविणए ? वइविणए दुविधे पन्नत्ते, तं जहापसत्थवइविणए य अप्पसत्थवइविणए य। २२९. से किं तं पसत्थवइविणए १ पसत्थवइविणए सत्तविधे पन्नते, तं १५ जहा-अपावए जाव अभूयाभिसंकणे । से तं पसत्थवइविणए। २३०. से किं तं अप्पसत्थवइविणए ? अप्पसत्थवइविणए सत्तविधे पन्नत्ते, तं जहा-पावए सावजे जाव भूयाभिसंकणे। से तं अप्पसत्थवइविणए। से तं वइविणए। २३१. से किं तं कायविणए ? कायविणए दुविधे पन्नत्ते, तं जहा- २० पसत्थकायविणए य अप्पसत्थकायविणए य। २३२. से किं तं पसत्थकायविणए ? पसत्थकायविणए सत्तविधे पन्नत्ते, तं जहा-आउत्तं गमणं, आउत्तं ठाणं, आउत्तं निसीयणं, आउत्तं तुयट्टणं, आउत्तं उलंघणं, आउत्तं पल्लंघणं, आउत्तं सविदियजोगजुंजणया। से तं पसत्थकायविणए। ___ २५ १. "इह 'ण'कारो वाक्यालङ्कारे" अवृ०॥ २. “अक्षपिकरः-क्षपिः-स्वपरयोरायासः, यत् तत्करणशीलं न भवति तद् अक्षपिकरम्” अवृ०॥ ३. मण्हिकरे जे०॥ ४. पलंघ° ला ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679