Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 673
________________ १०६८ वियाहपण्णत्तिसुतं [स० २५ उ०८ २५१. से किं तं दव्वविओसग्गे १ दव्वविओसग्गे चउन्विधे पनत्ते, तं जहा—गणविओसग्गे सरीरविओसग्गे उवधिविओसग्गे भत्त-पाणविओसग्गे । से तं दव्वविओसग्गे। २५२. से किं तं भावविओसग्गे ? भावविओसग्गे तिविहे पन्नत्ते, ५ तं जहा—कसायविओसग्गे संसारविओसग्गे कम्मविओसग्गे। २५३. से किं तं कसायविओसग्गे? कसायविओसग्गे चउन्विधे पन्नत्ते, तं जहा-कोहविओसंग्गे माणविओसंग्गे मायाविओसंग्गे लोभविओसंग्गे। से तं कसायविओसग्गे। २५४. से किं तं संसारविओसग्गे? संसारविओसग्गे चउविधे पन्नत्ते, तं १० जहा–नेरइयसंसारविओसग्गे जाव देवसंसारविओसग्गे। से तं संसारविओसग्गे। २५५. से किं तं कम्मविओसग्गे ? कम्मविओसग्गे अट्ठविधे पन्नत्ते, तं जहा—णाणावरणिन्जकम्मविओसग्गे जाव अंतराइयकम्मविओसंग्गे। से तं कम्मविओसंग्गे । से तं भावविओसंग्गे। से तं अभितरए तवे। सेवं भंते! सेवं भंते ! त्ति। १५ ॥ २५ सते ७ उद्दे०॥ [अट्ठमो उद्देसओ 'ओहे'] [सु. १. अट्ठमुद्देसस्सुवुग्धाओ] १. रायगिहे जाव एवं वयासी[सु २-१०. चउवीसइदंडएमु दिद्वंतपुरस्सरं गइ-गइविसय-परभवियाउय२० करण-गइपवत्तण-आयपरिड्ढि-आयपरकम्म-आयपरप्पाओगे पडुच्च उववत्तिविहा णपरूवणं] २. नेरतिया णं भंते ! कहं उववजंति १ गोयमा! से जहाणामए पवए पवमाणे अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तं ठाणं विप्पजहित्ता पुरिमं ठाणं उवसंपजित्ताणं विहरति, एवामेव ते वि जीवा पवओ विव पवमाणा १. वियोस जे०॥ २. मायवि जे० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 671 672 673 674 675 676 677 678 679