Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 674
________________ सु०१-१०] चउवीसइदंडएसु गइआईहिं उववायपरूवणा १०६९ अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तं भवं विप्पजहित्ता पुरिमं भवं उवसंपज्जित्ताणं विहरंति। ३. तेसि णं भंते! जीवाणं कहं सीहा गती १ कहं सीहे गतिविसए पन्नत्ते ? गोयमा! से जहानामए केइ पुरिसे तरुणे बलवं एवं जहा चोदसमसए पढमुद्देसए (स० १४ उ०१ सु० ६) जाव तिसमइएण वा विग्गहेणं उवव- ५ जंति। तेसि णं जीवाणं तहा सीहा गती, तहा सीहे गतिविसए पन्नत्ते। ४. ते णं भंते! जीवा कहं परभवियाउयं पकरेंति ? गोयमा! अज्झवसाणजोगनिव्वत्तिएणं करणोवाएणं, एवं खलु ते जीवा परभवियाउयं पकरेंति। ५. तेसि णं भंते! जीवाणं कहं गती पवत्तइ १ गोयमा! आउक्खएणं भवक्खएणं ठितिक्खएणं; एवं खलु तेसिं जीवाणं गती पवत्तति। . ६. ते णं भंते! जीवा किं आतिडीए उववजंति, परिडीए उववनंति ? गोयमा ! आतिडीए उववजंति, नो परिडीए उववति। ७. ते णं भंते! जीवा किं आयकम्मुणा उववजंति, परकम्मुणा उववजंति ? गोयमा ! आयकम्मुणा उववजंति, नो परकम्मुणा उववजंति। ८. ते णं भंते ! जीवा किं आयप्पयोगेणं उववजंति, परप्पयोगेणं उवव- १५ जंति ? गोयमा ! आयप्पयोगेणं उववजंति, नो परप्पयोगेणं उववनंति। ९. असुरकुमारा णं भंते ! कहं उववनंति १ जहा नेरतिया तहेव निरवसेसं जाव नो परप्पयोगेणं उववजंति। १०. एवं एगिदियवजा जाव वेमाणिया। एगिदिया एवं चेव, नवरं चउसमइओ विग्गहो। सेसं तं चेव। सेवं भंते ! सेवं भंते ! त्ति जाव विहरति। ॥ पंचवीसइमे सए अट्ठमो॥ [नवमो उद्देसओ 'भविए'] [सु. १. भवसिद्धिएसु चउवीसइदंडएसु अट्ठमुद्देसवत्तधयापरूवणं] १. भवसिद्धियनेरइया णं भंते ! कहं उववनंति ? गोयमा ! से जहा- २५ नामए पवए पवमाणे०, अवसेसं तं चेव जाव वेमाणिए । २० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 672 673 674 675 676 677 678 679