Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay
View full book text ________________
सु० १९१-२०३] आलोयणा-आलोयणारिहाइ-सामायारी-पायच्छित्त-तवाणंमेया १०६१
[सु. १९६-२५५. छठें तबदारं-तवस्स भेयदुयं तप्पभेया य . १९६. दुविधे तवे पन्नत्ते, तं जहा–बाहिरए य, अभितरए य।
१९७. से किं तं बाहिरए तवे ? बाहिरए तवे छब्विधे पन्नत्ते, तं जहाअणसणमोमोयरिया १-२ भिक्खायरिया ३ य रसपरिचाओ ४। कायकिलेसो ५ पडिसंलीणया ६।
[सु. १९८-२१६. छबिहबाहिरयतवस्स परूवणं]
[सु. १९८-२०२. अणसणवाहिरयतवभेय-पभेयपरूवणं] - १९८. से किं तं अणसणे ? अणसणे दुविधे पन्नत्ते, तं जहा-इत्तैरिए य आवकहिए य।
१९९. से किं तं इत्तरिए ? इत्तरिए अणेगविधे पन्नत्ते, तं जहा–चउत्थे १० भत्ते, छट्टे भत्ते, अट्टमे भत्ते, दसमे भत्ते, दुवालसमे भत्ते, चोदसमे भत्ते, अद्धमासिए भत्ते, मासिए भत्ते, दोमासिए भत्ते। जाव छम्मासिए भत्ते। से तं इत्तरिए।
., २००. से किं तं आवकहिए ? आवकहिए दुविधे पन्नत्ते तं जहापाओवगमणे य भत्तपञ्चक्खाणे य ।
२०१. से किं तं पाओवगमणे ? पाओवगमणे दुविहे पन्नत्ते, तं जहानीहारिमे य, अनीहारिमेय, नियमं अपडिकम्मे । से तं पाओवगमणे ।
२०२. से किं तं भत्तपञ्चक्खाणे १ भत्तपञ्चक्खाणे दुविधे पन्नत्ते, तं जहा -नीहारिमे य, अनीहारिमे य, नियमं सपडिक्कम्मे । से तं भत्तपञ्चक्खाणे । से तं आवकहिए। से तं अणसणे ।
. २० [सु. २०३-७. ओमोयरियबाहिरयतवभेय-पभेयपरूवणं]
२०३. से किं तं ओमोदरिया १ ओमोदरिया दुविहा पन्नत्ता, तं जहा -दव्योमोदरिया य भावोमोदरिया य । .."ओमोयरिय त्ति अवमस्य-ऊनस्योदरस्य करणमवमोदरिका, व्युत्पत्तिमात्रमेतदितिकृत्वा उपकरणादेरपि न्यूनताकरणं सोच्यते" अवृ० ॥ २. इन्तिरि जे० ॥ ३. नियमा जे० ॥ वि. २/३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679