Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay
View full book text
________________
सु०४-८]
अत्थिकायाणं पजायसहा [सु. ७. जीवस्थिकायस्स पञ्जायसदा] ७. जीवस्थिकायस्स णं भंते ! केवतिया अभिवयणा० पुच्छा । गोयमा ! अणेगा अभिवयणा पन्नत्ता, तं जहा—जीवे ति वा, जीवत्थिकाये ति वा, पाणे ति वा, भूते ति वा, सत्ते ति वा, विष्णू ति वा, चेया ति वा, जेया ति वा, आया ति वा, रंगणे ति वा, हिंडुए ति वा, पोग्गले ति वा, माणवे ति वा, कता ति वा, ५ विकत्ता ति वा, जए ति वा, जंतू तिवा, जोणी ति वा, सयंभू ति वा, ससरीरी ति वा, नायये तिवा, अंतरप्पा ति वा, जे यावऽन्ने तहप्पगारा सव्वे ते जीवअभिवयणा।
[सु. ८. पोग्गलत्थिकायस्स पजायसद्दा] ८. पोग्गलत्थिकायस्स णं भंते !० पुच्छा। गोयमा ! अणेगा अभिवयणा पन्नत्ता, तं जहा-पोग्गले ति वा, पोग्गलत्थिकाये ति वा, परमाणुपोग्गले १० ति वा, दुपदेसिए ति वा, तिपदेसिए ति वा जाव असंखेजपदेसिए ति वा अणंतपदेसिए ति वा खंधे, जे यावऽन्ने तहप्पकारा सव्वे ते पोग्गलत्थिकायस्स अभिवयणा।
सेवं भंते ! सेवं भंते ! ति।
॥२०.२॥
[तइओ उद्देसओ ‘पाणवहे'] [सु. १. पाणाइवायाइ-पाणाइवायवेरमणाईणं आयपरिणामित्तं]
१. अह भंते ! पाणातिवाए मुसावाए जाव मिच्छादसणसल्ले, पाणातिवायवेरमणे जाव मिच्छादसणसल्लविवेगे, उप्पत्तिया जाव पारिणामिया, उग्गहे जाव धारणा, उट्ठाणे, कम्मे, बले, वीरिए, पुरिसक्कारपरक्कमे, नेरइयत्ते, असुर- २० कुमारते जाव वेमाणियत्ते, नाणावरणिज्जे जाव अंतराइए, कण्हलेस्सा जाव सुक्कलेस्सा, सम्मदिट्ठी ३, चक्खुदंसणे ४, आभिणिबोहियणाणे जावं विभंगनाणे,
१. जोणिये ति जे०॥ २. तप्पगारा जं० ला १॥ ३. तप्पगारा जे० विना ॥ ४. अनेन '३' अकेन 'मिच्छादिट्ठी, सम्मामिच्छादिट्ठी' इति ज्ञेयम् ॥ ५. अनेन '४' अङ्केन 'अचक्खुदंसणे, ओहिदसणे, केवलदसणे' इति ज्ञेयम् ॥ ६. 'जाव' इत्यनेन 'सुयनाणे, ओहिनाणे, मणपजवनाणे, केवलनाणे, मतिअन्नाणे, सुयअन्नाणे' इति ज्ञेयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org