Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 661
________________ १०५६ १५ विवाहपण्णत्तिसुतं १५१. परिहारविसुद्धियस्स जहन्नेणं दोन्नि, उक्को सेणं सत्त । १५२. सुहुमसंपरागस्स जहन्नेणं दोन्नि, उक्कोसेणं नव । १५३. अहक्खायस्स जहन्नेणं दोन्नि, उक्कोसेणं पंच । [दारं २८ ] | [सु. १५४-६३. एगूणती सहमं कालदारं- पंचविह संजएस एगत्त-पुहत्तेणं ठिकालपरूवणं ] [स० २५ ३०७ १५४. सामाइयसंजए णं भंते! कालतो केवचिरं होति ? गोयमा ! जहन्नेणं एक्कं समयं, उक्को सेणं देसूणएहिं नवहिं वासेहिं ऊणिया पुव्वकोडी । १५५. एवं छेदोवट्ठावणिए वि । १५६. परिहारविसुद्धिए जहन्नेणं एक्कं समयं, उक्कोसेणं देसूणएहिं १० एक्कूणतीसाए वासेहिं ऊणिया पुव्त्रकोडी | १५७. सुहुमसंपराए जहा नियंठे ( उ० ६ सु० २००)। १५८. अहक्खाए जहा सामाइयसंजए । १५९. सामाइयसंजया णं भंते! कालतो केवचिरं होंति ? गोयमा ! सव्वद्धं । १६०. छेदोवट्ठावणिएसु पुच्छा। गोयमा ! जहन्नेणं अड्डाइज्जाई वाससयाई, उक्कोसेणं पन्नासं सागरोवमकोडिसयसहस्साइं । १६१. परिहारविसुद्धिए पुच्छा । गोयमा ! जहन्नेणं देसूणाई दो वाससयाई, उक्कोसेणं देसूणाओ दो पुव्वकोडीओ । १६२. सुहुमसंपरागसंजया ० पुच्छा । गोयमा ! जहन्नेणं एक्कं समयं, २० उक्कोसेणं अंतोमुहुत्तं । Jain Education International १६३. अहक्खायसंजया जहा सामाइयसंजया । [ दारं २९] । १. “ परिहारविशुद्धिको जघन्येन 'देसूणाई दो वाससयाई' ति कथम् ? - उत्सर्पिण्यामाद्यस्य जिनस्य समीपे कश्चिद् वर्षशतायुः परिहारविशुद्धिकं प्रतिपन्नः, तस्यान्तिके तजीवितान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीति, एवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशति - वर्षेषु गतेषु तत्प्रतिपत्तिरिति एवमष्टपञ्चाशता वर्षैर्न्यने ते इति 'देशोने' इत्युक्तम् । एत टीकाकार व्याख्यानम् । चूर्णिकार व्याख्यानमप्येवमेव किन्त्ववसर्पिण्यन्तिमजिनापेक्षमिति विशेषः " अवृ० ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679