Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 657
________________ १०५२ वियाहपण्णत्तिसुत्तं [स० २५ उ०७ १०९. अहक्खाए जहा सिणाए (उ० ६ सु० १४१), नवरं जइ सलेस्से होजा एगाए सुक्कलेसाए होजा। [दारं १९]। [सु. ११०-१७. वीसइमं परिणामदारं-पंचविहसंजएसु वड्ढमाणाइपरिणाम परूवणं] ११०. सामाइयसंजए णं भंते ! किं वड्ढमाणपरिणामे होज्जा, हायमाणपरिणामे, अवट्ठियपरिणामे १ गोयमा ! वड्ढमाणपरिणामे, जहा पुलाए (उ० ६ सु० १४३)। १११. एवं जाव परिहारविसुद्धिए। ११२. सुहुमसंपराय० पुच्छा । गोयमा ! वड्ढमाणपरिणामे वा होज्जा, १० हायमाणपरिणामे वा होजा, नो अवट्ठियपरिणामे होजा। ११३. अहक्खाते जहा नियंठे (उ० ६ सु० १४५)। ११४. सामाइयसंजए णं भंते ! फेवतियं कालं वड्ढमाणपरिणामे होज्जा ? गोयमा ! जहन्नेणं एक समयं, जहा पुलाए (उ० ६ सु० १४७)। ११५. एवं जाव परिहारविसुद्धिए। १५ ११६. [१] सुहुमसंपरागसंजए णं भंते ! केवतियं कालं वड्ढमाणपरिणामे होजा ? गोयमा ! जहन्नेणं एकं समयं, उक्कोसेणं अंतोमुहुत्तं। [२] केवतियं कालं हार्यमाणपरिणामे ? एवं चेव। ११७. [१] अहक्खातसंजए णं भंते ! केवतियं कालं वड्ढमाणपरिणामे होज्जा ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । २० [२] केवतियं कालं अवट्ठियपरिणामे होज्जा ? गोयमा ! जहन्नेणं एवं समयं, उक्कोसेणं देसूणा पुव्वकोडी। [दारं २०] । [सु. ११८-२१. इगवीसइमं बंधदारं-पंचविहसंजएसु कम्मपगडिबंधपरूवणं] ११८. सामाइयसंजए णं भंते ! कति कम्मपगडीओ बंधइ १ गोयमा ! सत्तविहबंधए वा, अट्ठविहबंधए वा, एवं जहा बउसे (उ० ६ सु० १५२)। १. हीयमा मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679