Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay
View full book text ________________
१०३६
वियाहपण्णत्तिसुत्तं [स० २५ उ०६ १६९. पडिसेवणाकुसीले णं भंते ! पडिसेवणाकुसीलतं जहमाणे० पुच्छा। गोयमा ! पडिसेवणाकुसीलत्तं जहति; बउसं वा, कसायकुसीलं वा, असंजमं वा, संजमासंजमं वा उवसंपज्जइ ।
१७०. कसायकुसीले० पुच्छा। गोयमा ! कसायकुसीलतं जहइ; ५ पुलायं वा, बउसं वा, पडिसेवणाकुसीलं वा, नियंठं वा, अस्संजमं वा, संजमासंजमं वा उवसंपज्जइ।
१७१. णियंठे० पुच्छा। गोयमा ! नियंठत्तं जहति; कसायकुसीलं वा, सिणायं वा, अस्संजमं वा, उवसंपज्जइ।
१७२. सिणाए० पुच्छा। गोयमा ! सिणायत्तं जहति; सिद्धिगति १० उवसंपज्जइ । [दारं २४] ।
[सु. १७३-७७. पंचवीसइमं सन्नादारं-पंचविहनियंठेसु सनापरूवणं]
१७३. पुलाए णं भंते ! किं संण्णोवउत्ते होजा, नोसण्णोवउत्ते होन्जा ? गोयमा ! णोसण्णोवउत्ते होजा ।
१७४. बउसे णं भंते !० पुच्छा । गोयमा ! सन्नोवउत्ते वा होजा, १५ नोसण्णोवउत्ते वा होजा।
१७५. एवं पडिसेवणाकुसीले वि । १७६. एवं कसायकुसीले वि। १७७. नियंठे सिणाए य जहा पुलाए। [दारं २५] ।
१. "इह संज्ञा-आहारादिसंज्ञा, तत्र उपयुक्तः-कथंचिद् आहाराद्यभिष्वङ्गवान् संज्ञोपयुक्तः" अवृ०॥ २. “नोसंज्ञोपयुक्तस्तु आहाराद्युपभोगेऽपि तत्रानभिष्वक्तः। तत्र पुलाक-निर्ग्रन्थ-स्नातका नोसंज्ञोपयुक्ता भवन्ति, आहारादिष्वनभिष्वङ्गात्। ननु निर्ग्रन्थ-स्नातकौ एवं युक्तौ वीतरागत्वात् , न तु पुलाकः सरागत्वात्! नैवम्, न हि ‘सरागत्वे निरभिष्वङ्गता सर्वथा नास्ति' इति वक्तुं शक्यते, बकुशादीनां सरागत्वेऽपि निःसंगताया अपि प्रतिपादनात् । चूर्णिकारस्तु आह'नोसण्णा-नाणसण्णा' । तत्र च पुलाक-निर्ग्रन्थ-स्नातकाः नोसंज्ञोपयुक्ताः ज्ञानप्रधानोपयोगवन्तः, न पुनराहारादिसंज्ञोपयुक्ताः, बकुशादयस्तूभयथापि तथाविधसंयमस्थानसद्भावादिति” अवृ०॥ ३. जा, सण्गोवउत्ते वा होजा। [१७४.] बउसे मु० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679