Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 623
________________ १०१८ वियाहपण्णत्तिसुत्तं स० २५ उ० ६ ६. कुसीले णं भंते ! कतिविधे पन्नत्ते १ गोयमा ! दुविधे पन्नत्ते, तं जहापडिसेवणाकुसीले य, कसायकुसीले य। ७. पडिसेवणाकुसीले णं भंते! कतिविधे पन्नत्ते ? गोयमा ! पंचविधे पन्नत्ते, तं जहा-नाणपडिसेवणाकुसीले, दंसणपडिसेवणाकुसीले चरित्तपडिसेवणा५ कुसीले लिंगपडिसेवणाकुसीले अंहासुहुमपडिसेवणाकुसीले णामं पंचमे । ८. कसायकुसीले णं भंते ! कतिविधे पन्नत्ते ? गोयमा! पंचविधे पन्नत्ते, तं जहा-नाणकसायकुसीले दंसणकसायकुसीले चरित्तकसायकुसीले लिंगकसायकुसीले, अहासुहुमकसायकुसीले णामं पंचमे। ९. नियंठे णं भंते ! कतिविधे पन्नत्ते? गोयमा ! पंचविधे पन्नत्ते, तं १० जहा-पढमसमयनियंठे अपढमसमयनियंठे चरिमसमयनियंठे अचरिमसमयनियंठे अंहासुहुमैनियंठे णामं पंचमे। १०. सिणाए णं भंते! कतिविधे पन्नत्ते ? गोयमा ! पंचविधे पन्नत्ते, तं जहा-अच्छवी १ असबले २ अकम्मंसे ३ संसुद्धनाण-दंसणधरे अरहा जिणे केवली ४ अपरिस्सावी ५। [दारं १]। १५ [११-१६. बिइयं वेददारं-पंचविहनियंठेसु इत्थिवेदाइवेदपरूवणं] ११. [१] पुलाए णं भते! किं सवेयए होजा, अवेयए होजा ? गोयमा! सवेयए होज्जा, नो अवेयए होजा। [२] जइ सवेयए होजा किं इस्थिवेयए होजा, पुरिसवेयए होजा, १. आहा' ला ४॥ २. “सामान्येन तु 'यथासूक्ष्म' इति पारिभाषिकी संज्ञा" अवृ०॥ ३. “अच्छवि त्ति अव्यथकः इत्येके। छवियोगात् छविः-शरीरम् , तद् योगनिरोधेन यस्य नास्ति असौ 'अच्छविकः' इति अन्ये। क्षपा-सखेदो व्यापारः, तस्या अस्तित्वात् क्षपी, तन्निषेधाद् अक्षपी इति अन्ये। घातिचतुष्टयक्षपणानन्तरं वा तत्क्षपणाभावाद् अक्षपी इत्युच्यते" अवृ० । भछवी जे०॥ ४. “संशुद्धज्ञान-दर्शनधरः-केवलज्ञान-दर्शनधारीति चतुर्थः, 'अर्हन् जिनः केवली' इत्येकार्थे शब्दत्रयं चतुर्थस्नातकभेदार्थाभिधायकम् । अपरिश्रावी परिश्रवतिआश्रवति कर्म बध्नातीत्येवंशीलः परिश्रावी, तनिषेधाद् अपरिश्रावी-अबन्धकः निरुद्धयोग इत्यर्थः, अयं च पञ्चमः स्नातकभेदः। उत्तराध्ययनेषु तु 'अर्हन् जिनः केवली' इत्ययं पञ्चमो मेद उक्तः 'अपरिश्रावी' इति तु नाधीतमेव । इह चावस्थामेदेन भेदः न केनचिद् वृत्तिकृता इह अन्यत्र च प्रन्थे व्याख्यातः । तत्र चैवं सम्भावयामः-शब्दनयापेक्षया एतेषां भेदो भावनीयः शक्र-पुरन्दरादिवदिति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679