SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ १०१८ वियाहपण्णत्तिसुत्तं स० २५ उ० ६ ६. कुसीले णं भंते ! कतिविधे पन्नत्ते १ गोयमा ! दुविधे पन्नत्ते, तं जहापडिसेवणाकुसीले य, कसायकुसीले य। ७. पडिसेवणाकुसीले णं भंते! कतिविधे पन्नत्ते ? गोयमा ! पंचविधे पन्नत्ते, तं जहा-नाणपडिसेवणाकुसीले, दंसणपडिसेवणाकुसीले चरित्तपडिसेवणा५ कुसीले लिंगपडिसेवणाकुसीले अंहासुहुमपडिसेवणाकुसीले णामं पंचमे । ८. कसायकुसीले णं भंते ! कतिविधे पन्नत्ते ? गोयमा! पंचविधे पन्नत्ते, तं जहा-नाणकसायकुसीले दंसणकसायकुसीले चरित्तकसायकुसीले लिंगकसायकुसीले, अहासुहुमकसायकुसीले णामं पंचमे। ९. नियंठे णं भंते ! कतिविधे पन्नत्ते? गोयमा ! पंचविधे पन्नत्ते, तं १० जहा-पढमसमयनियंठे अपढमसमयनियंठे चरिमसमयनियंठे अचरिमसमयनियंठे अंहासुहुमैनियंठे णामं पंचमे। १०. सिणाए णं भंते! कतिविधे पन्नत्ते ? गोयमा ! पंचविधे पन्नत्ते, तं जहा-अच्छवी १ असबले २ अकम्मंसे ३ संसुद्धनाण-दंसणधरे अरहा जिणे केवली ४ अपरिस्सावी ५। [दारं १]। १५ [११-१६. बिइयं वेददारं-पंचविहनियंठेसु इत्थिवेदाइवेदपरूवणं] ११. [१] पुलाए णं भते! किं सवेयए होजा, अवेयए होजा ? गोयमा! सवेयए होज्जा, नो अवेयए होजा। [२] जइ सवेयए होजा किं इस्थिवेयए होजा, पुरिसवेयए होजा, १. आहा' ला ४॥ २. “सामान्येन तु 'यथासूक्ष्म' इति पारिभाषिकी संज्ञा" अवृ०॥ ३. “अच्छवि त्ति अव्यथकः इत्येके। छवियोगात् छविः-शरीरम् , तद् योगनिरोधेन यस्य नास्ति असौ 'अच्छविकः' इति अन्ये। क्षपा-सखेदो व्यापारः, तस्या अस्तित्वात् क्षपी, तन्निषेधाद् अक्षपी इति अन्ये। घातिचतुष्टयक्षपणानन्तरं वा तत्क्षपणाभावाद् अक्षपी इत्युच्यते" अवृ० । भछवी जे०॥ ४. “संशुद्धज्ञान-दर्शनधरः-केवलज्ञान-दर्शनधारीति चतुर्थः, 'अर्हन् जिनः केवली' इत्येकार्थे शब्दत्रयं चतुर्थस्नातकभेदार्थाभिधायकम् । अपरिश्रावी परिश्रवतिआश्रवति कर्म बध्नातीत्येवंशीलः परिश्रावी, तनिषेधाद् अपरिश्रावी-अबन्धकः निरुद्धयोग इत्यर्थः, अयं च पञ्चमः स्नातकभेदः। उत्तराध्ययनेषु तु 'अर्हन् जिनः केवली' इत्ययं पञ्चमो मेद उक्तः 'अपरिश्रावी' इति तु नाधीतमेव । इह चावस्थामेदेन भेदः न केनचिद् वृत्तिकृता इह अन्यत्र च प्रन्थे व्याख्यातः । तत्र चैवं सम्भावयामः-शब्दनयापेक्षया एतेषां भेदो भावनीयः शक्र-पुरन्दरादिवदिति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy