SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ सु० ४४-४८, १-५] छुट्टद्देसदारपरूवणा, पढमे पण्णवणदारे नियंठभेया १०१७ [छटो उद्देसओ 'नियंठ'] [सु. १. छट्टद्देसस्स दारगाहा] १. पण्णवण १ वेदर रागे३ कप्प४ चरित्त५ पडिसेवणा६ णाणे । तित्थे८ लिंग९ सरीरे१० खेत्ते११ काल१२ गति१३ संजम१४ निकासे१५ ॥१॥ ५ जोगुवओग१६-१७ कसाए१८ लेस्सा१९ परिणाम२० बंध२१ वेए य२२। कम्मोदीरण२३ उवसंपजहण२४ सन्ना य२५ आहारे२६ ॥२॥ भव२७ आगरिसे२८ कालंतरे य२९-३० समुघाय३१ खेत्त३२ ___ फुसणा य३३ । १० भावे३४ परिमाणे३५ खलु अप्पाबहुयं३६ नियंठाणं ॥३॥ [सु. २ छडुद्देसस्सुवुग्धाओ] २. रायगिहे जाव एवं वयासी[सु. ३-१०. पढमं पण्णवणदारं-पंचभेया नियंठा, तब्भेय-प्पभैया य] ३. कति णं भंते ! नियंठा पन्नत्ता ? गोयमा ! पंच नियंठा पन्नत्ता, १५ तं जहा-पुलाए बैउसे कुसीले नियंठे सिाए। ४. पुलाए णं भंते ! कतिविधे पन्नत्ते १ गोयमा ! पंचविधे पन्नत्ते, तं जहा-नाणपुलाए दंसणपुलाए चरित्तपुलाए लिंगपुलाए अँहासुहुमपुलाए नामं पंचमे । ५. बउसे णं भंते ! कतिविधे पन्नत्ते? गोयमा ! पंचविधे पन्नत्ते, तं जहाआभोगबउसे, अणाभोगबउसे संवुडबउसे असंवुडबउसे अँहासुहुमबउसे नामं पंचमे। २० १.°माणे वा अ° ला ४ परिणामे वि य अ मु०॥ २. “पुलाकः-निस्सारो धान्यकणः, पुलाकवत् पुलाकः संयमसारापेक्षया, स च संयमवानपि मनाक् तमसारं कुर्वन् 'पुलाकः' इत्युच्यते" अव० ॥ ३. "बकुशं-शबलम्', कर्बुरमित्यनान्तरम् । ततश्च बकुशसंयमयोगाद् बकुशः" अधृ०॥ ४. “कुत्सितं शीलं-चरणमस्येति कुशीलः" अवृ०॥ ५. “निर्गतो ग्रन्थात्मोहनीयकर्माख्यादिति निर्ग्रन्थः" अवृ०॥ ६. "सिणाए त्ति स्नात इव स्नातः, घातिकर्मलक्षणमलपटलक्षालनादिति" अवृ०॥ ७. माहा ला ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy