Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay
View full book text
________________
८५४
वियाहपण्णत्तिसुत्तं [स०२० उ०१ [सु. ६. तेइंदिय-चउरिदिएसु सिय-लेस्साइदाराणं परूवणं]
६. एवं तेइंदिया वि । एवं चउरिंदिया वि। नाणतं इंदिएसु ठितीए य, सेसं तं चेव, ठिती जहा पंन्नवणाए।
[सु. ७-१०. पंचेंदिएसु सिय-लैस्साइदाराणं परवणं]
७. सिय भंते ! जाव चत्तारि पंच पंचेंदिया एगयओ साहारण० एवं जहा बिंदियाणं (सु. ३-५), नवरं छ लेसाओ, दिट्ठी तिविहा वि; चत्तारिनाणा, तिण्णि अण्णाणा भयणाए; तिविहो जोगी।
८. तेसि णं भंते ! जीवाणं एवं सन्ना ति वा पण्णा ति वा जाव वती ति वा 'अम्हे णं आहारमाहारेमो' ? गोयमा ! अत्थेगइयाणं एवं सण्णा ति वा पण्णा ति वा मणो ति वा वती ति वा 'अम्हे णं आहारमाहारेमो', अत्थेगइयाणं नो एवं सन्ना ति वा जाव वती ति वा 'अम्हे णं आहारमाहारेमो', आहारेंति पुण ते।
९. तेसि णं भंते ! जीवाणं एवं सन्ना ति वा जाव वती ति वा 'अम्हे णं इट्ठाणिढे सद्दे, इट्ठाणिढे रूवे, इट्टाणिढे गंधे, इट्ठाणिढे रसे, इट्ठाणिद्वे फासे १५ पडिसंवेदेमो'? गोयमा ! अत्थेगइयाणं एवं सन्ना ति वा जाव वयी ति वा
'अम्हे णं इट्ठाणिढे सद्दे जाव इट्ठाणिढे फासे पडिसंवेदेमो', अत्थेगइयाणं नो एवं सण्णा ति वा जाव वती इ वा 'अम्हे णं इटाणिढे सद्दे जाव इट्टाणिटे फासे पडिसंवेदेमो', पडिसंवेदेति पुण ते।
१०. ते णं भंते ! जीवा किं पाणातिवाए उवक्खाइज्जति० पुच्छा। २० गोयमा! अत्थेगतिया पाणातिवाएँ वि उवक्खाइज्जति जाव मिच्छादसणसल्ले वि
उवक्खाइजंति; अत्थेगतिया नो पाणातिवाए उवक्खाइजंति, नो मुसावादे जाव नो मिच्छादंसणसल्ले उवक्खाइजति । जेसि पिणं जीवाणं ते जीवा एवमाहिजंति तेसिं पि णं जीवाणं अत्थेगइयाणं विनाए नाणत्ते, अत्थेगइयाणं नो विनाए नाणते । उववातो सव्वतो जाव सव्वट्ठसिद्धाओ। ठिती जहन्नेणं अंतोमुहुत्तं,
१. त्रीन्द्रिय-चतुरिन्द्रियजीवानां स्थित्यवगमाथै दृश्यतामनुक्रमेण श्रीमहावीरजैनविद्यालयप्रकाशिते 'पण्णवणासुत्तं भाग १' ग्रन्थे सू० ३७०-७१, पृ० ११९-२०॥ २. बेइंदि° ला ४ । बेंदि मु०। बितिंदि जे० ला १॥ ३. °ए उव ला १ मु० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org