Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay
View full book text
________________
एकारसं सयं [सु. १. एगारससयस्स बारसउद्देसनामसंगहगाहा] १. उप्पल १ सालु २ पलासे ३ कुंभी ४ नालीय ५ पउम ६
कण्णीय ७। नलिण ८ सिव ९ लोग १० कालाऽऽलंभिय ११-१२ दस दो य
एक्कारे ॥१॥
[पढमो उद्देसओ ' उप्पल'] . [सु. २. पढमुद्देसस्स दारसंगहगाहाओ]
२. उववाओ १ परिमाणं २ अवहारुचत्त ३-४ बंध ५ वेदे ६ य । उदए ७ उदीरणाए ८ लेसा ९ दिट्ठी १० य नाणे ११ य ॥२॥ जोगुवओगे १२-१३ वण्ण-रसमाइ १४ ऊसासगे१५ य आहारे १६। विरई १७ किरिया १८ बंधे १९ सण्ण २० कसायित्थि २१-२२
बंधे २३ य ॥३॥ सम्णिदिय २४-२५ अणुबंधे २६ संवेहाऽऽहार २७-२८ ठिइ २९
समुग्घाए ३० । चयणं ३१ मूलादीसु य उववाओ सव्वजीवाणं ३२॥४॥>
[सु. ३. पढमुद्देसस्सुवुग्घाओ] ३. तेणं कालेणं तेणं समएणं रायगिहे जाव पजुवासमाणे एवं वदासी
[सु. ४. उप्पलपत्ते एग-अणेगजीवधियारो] ४. उप्पले णं भंते ! एगपत्तए किं एगजीवे अणेगजीवे ? गोयमा !
१. "आलभिकायां नगर्या यत् प्ररूपितं तत्प्रतिपादक उद्देशकोऽपि आलभिक इति उच्यते" अवृ०॥ २. I> एतच्चिद्वयमध्यगतास्तिस्रो गाथा वाचनान्तरपाठत्वेन वृत्तौ सूचिता व्याख्याताश्च, तथा च वृत्ति:--"प्रथमोद्देशकद्वारसंग्रहगाथा वाचनान्तरे दृष्टाः, ताश्च इमाः ‘उववाओ' इत्यादि। नोपलब्धश्चायं वाचनान्तरगतः पाठो मु. आदर्श विना उपयुक्तेष्वादशेषु ॥ ३. वदासि ला १॥
५०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org