SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ एकारसं सयं [सु. १. एगारससयस्स बारसउद्देसनामसंगहगाहा] १. उप्पल १ सालु २ पलासे ३ कुंभी ४ नालीय ५ पउम ६ कण्णीय ७। नलिण ८ सिव ९ लोग १० कालाऽऽलंभिय ११-१२ दस दो य एक्कारे ॥१॥ [पढमो उद्देसओ ' उप्पल'] . [सु. २. पढमुद्देसस्स दारसंगहगाहाओ] २. उववाओ १ परिमाणं २ अवहारुचत्त ३-४ बंध ५ वेदे ६ य । उदए ७ उदीरणाए ८ लेसा ९ दिट्ठी १० य नाणे ११ य ॥२॥ जोगुवओगे १२-१३ वण्ण-रसमाइ १४ ऊसासगे१५ य आहारे १६। विरई १७ किरिया १८ बंधे १९ सण्ण २० कसायित्थि २१-२२ बंधे २३ य ॥३॥ सम्णिदिय २४-२५ अणुबंधे २६ संवेहाऽऽहार २७-२८ ठिइ २९ समुग्घाए ३० । चयणं ३१ मूलादीसु य उववाओ सव्वजीवाणं ३२॥४॥> [सु. ३. पढमुद्देसस्सुवुग्घाओ] ३. तेणं कालेणं तेणं समएणं रायगिहे जाव पजुवासमाणे एवं वदासी [सु. ४. उप्पलपत्ते एग-अणेगजीवधियारो] ४. उप्पले णं भंते ! एगपत्तए किं एगजीवे अणेगजीवे ? गोयमा ! १. "आलभिकायां नगर्या यत् प्ररूपितं तत्प्रतिपादक उद्देशकोऽपि आलभिक इति उच्यते" अवृ०॥ २. I> एतच्चिद्वयमध्यगतास्तिस्रो गाथा वाचनान्तरपाठत्वेन वृत्तौ सूचिता व्याख्याताश्च, तथा च वृत्ति:--"प्रथमोद्देशकद्वारसंग्रहगाथा वाचनान्तरे दृष्टाः, ताश्च इमाः ‘उववाओ' इत्यादि। नोपलब्धश्चायं वाचनान्तरगतः पाठो मु. आदर्श विना उपयुक्तेष्वादशेषु ॥ ३. वदासि ला १॥ ५०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy