SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ५०५ सु०१-२, १] सकस्स सभा-इड्ढिआईणं वण्णणाइ सहस्साणं जीव विहरति, एमहिड्ढीए जाव एमहासोक्खे सके देविंदे देवराया। सेवं भंते ! सेवं भंते ! त्ति। [सत्तमाइचोत्तीसइमपजंता उद्देसा 'उत्तरअंतरदीवा'] [सु. १. उत्तरिल्लअंतरदीववत्तव्वयाजाणणत्थं जीवाभिगमसुत्तावलोयणनिदेसौ] ५ १. कहिं णं भंते ! उत्तरिलाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पन्नत्ते ? एवं जहा जीवाभिगमे तहेव निरवसेसं जाव सुद्धदंतदीवो ति। एए अट्ठावीसं उद्देसगा भाणियव्वा । सेवं भंते ! सेवं भंते ! त्ति जाव विहरति । ॥१०.७-३४॥ ॥दसमं सयं समत्तं ॥१०॥ १. “यावत्करणादिदं दृश्यम्-च उरासीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं अट्ठण्हं अग्गमहिसीणं जाव अन्नेसिं च बहूणं जाव देवाणं देवीण य आहेवचं जाव करेमाणे पालेमाणे त्ति" अवृ०॥ २. एमहेसक्खे जे० ला १। एमहासक्खे ला ४ ॥ ३. एगुरु° जे० ला १ ला ४॥ ४. दृश्यतां जीवाभिगमसूत्रस्य प० १४४-५६, आगमोदय० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy