SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ५०४ वियाहपण्णत्तिसुत्तं [स० १० उ० ६-३४ ३५. ईसाणस्स णं भंते ! देविंदस्स सोमस्स महारण्णो कति० पुच्छा। अज्जो! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तं जहा-पुढवी राती रयणी विज । तत्थ णं०, सेसं जहा सक्कस्स लोगपालाणं । एवं जाव वरुणस्स, नवरं विमाणा जहा चउत्थसए (स०४ उ०१ सु० ३)। सेसं तं चेव जाव नो चेव णं ५ मेहुणवत्तियं । सेवं भंते ! सेवं भंते ! ति जाव विहरइ । ॥ १०.५॥ [छटो उद्देसओ ‘सभा'] [सु. १. सक्कस्स सुहम्मसभाए वण्णणं] १. कहि णं भंते ! सक्कस्स देविंदस्स देवरण्णो सभा सुहम्मा पन्नत्ता ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए एवं जहा रायप्पसेणइज्जे जाव पंच वडेंसगा पन्नत्ता, तं जहा-असोगवडेंसए जाव मज्झे सोहम्मवडेंसए । से णं सोहम्मवडेंसए महाविमाणे अद्धतेरस जोयणसयसहस्साइं आयाम-विक्खंभेणं, एवं जह सूरियाभे तहेव माणं तहेव उववातो । सकस्स य अभिसेओ तहेव जह सूरियाभस्स ॥१॥ अलंकार अच्चणिया तहेव जाव आयरक्ख त्ति, दो सागरोवमाई ठिती। [सु. २. सक्कस्स देविंदस्स इड्ढिआईणं परूवणा] २. सक्के णं भंते ! देविंदे देवराया कमहिड्ढीए जाँव केमहासोक्खे ? २० गोयमा ! महिड्डीए जाव महासोक्खे, से णं तत्थ बत्तीसाए विमाणावाससय १. रायी मु०॥ २. दृश्यतां राजप्रश्नीयसूत्रस्य पृ० १५२-५४, गूर्जरग्रन्थ । निष्टङ्कितश्चायं राजप्रश्नीयसूत्रपाठो वृत्तौ ॥ ३. “इह यावत्करणादिदं दृश्यम्-सत्तवण्णवडेंसए चंपयवडेंसए चूयवडेंसए" अवृ०॥ १. °स सयसह ला १ ला ४॥ ५. “एवम्-अनेन क्रमेण यथा सूरिकामे विमाने राजप्रश्नकृताख्यग्रन्थोक्ते प्रमाणमुक्तं तथैवास्मिन् वाच्यम्" अवृ० । व्याख्याता चेयं गाथा विस्तरेण वृत्तौ ॥ ६. "सूरिकामे" इति अवृ०, “सूर्याभे" इति राजप्रश्नीयवृत्ती आचार्यश्रीमलयगिरिपादाः ॥ ७. “यावत्करणादिदं दृश्यम्-केमहज्जुइए केमहाणुभागे केमहायसे केमहाबले त्ति" अवृ०॥ ८. महेसक्खे जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy