Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 250
________________ तद्दाननिषेधेऽन्तरायसम्भवः, तद्दानानुमतावप्यधिकरणोद्भवः इत्यतोऽस्ति दानं न चेत्येकान्तेन न ब्रूयात् । कथं तर्हि ब्रूयात् ? इति दर्शयति-— शान्ति' मोक्ष[ स्वस्य ] मार्गस्तं ' उपश्रुंइयेत्' वर्द्धयेत् यथा मोक्षमार्गाभिवृद्धिर्भवति तथा वदे दित्यर्थः । एतावता यथा सावधं स्यात्तथा न वदेदिति गाथार्थः ॥ ३२ ॥ इच्चे ठाणेहिं, जिणदिट्ठेहिं संजए। चारयंते उ अप्पार्ण, आमक्खाए परिवज्जासि तिबेमि ॥ ३३ ॥ सुखंधस्स अणायारनामं पंचमज्झयणं समन्तं ॥ ५ ॥ व्याख्या --- इत्येते रे कान्वनिषेधद्वारेणाने कान्तविधायिभिः स्थानैवक्संयमप्रधानैः समस्वाध्ययनोकैः रागद्वेषरहितैर्जिन: दृष्टैरुपलब्धैर्न स्वमतिविकल्पोत्थापितैः ' संगतः संयमवानात्मानं धारयन्, एभिः स्थानैरात्मानं वर्त्तयन् आमोक्षाय [अ]शेष कर्मक्षयार्थं 'परि' समन्तात्संयमानुष्ठाने 'व्रजेः' गच्छेत्वमिति विनेयस्योपदेशः । इतिः परिसमाध्यर्थे ब्रवीमीति पूर्ववत् । इति श्रीपरमसुविहितखरतरगच्छवि भूषण पाठक प्रवर श्री मत्साधुरङ्गमणिरसन्न्धायां श्रीपूत्रकृताङ्गदीपिकार्य समाप्तमाचारश्रुताख्यं पञ्चममध्ययनमिति ।। ५ ।। SHAGODA

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334