Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 296
________________ अम्भाइक्खंति खल्ल ते समणे समणोवासए वा, जेहिं वि अन्नहिं पाणेहिं भूतेहिं जीवेहि | सत्तेहि संजमयंति, ताण वि ते अब्भाइक्खति, कस्स णं तं हेउं ? । ___ व्याख्या-तेहि सविशेषणप्रत्याख्यामवादिनो यथास्थितप्रत्याख्यानं ददतः साधून गृहतच श्रावकान् अभ्याख्यान्ति' अभृतदोषोद्भावनतोऽभ्याख्यानं ददति । किश्चान्यत्-येपच्यन्येषु प्राणिषु भूतेषु जीवेषु सच्चेषु ये 'संयमपन्ति' संयमं कुर्वन्ति, तद्यथा-वामणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितस्तदा सदधे ब्राह्मणवध आपद्यते, भूत शब्दाविशेषणाव, एवं ते भूतशब्दविशेषणवादिनोऽन्यान् 'अभ्याख्यान्ति ' श्यन्ति । 'कस्स णं तं हे' कस्माद्धेतोस्तदसद्भूतं दूषणं भवति ? यस्मात् संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पञ्चायति थावरा वि पाणा तसत्ताए पच्चायंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जति, थावरकायाओ विष्पमुच्चमाणा तसकार्यसि उववज्जति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं । [ सू०६] व्याख्या-सांसारिकाः खलु प्राणाः परस्परं जातिसङ्गमणमाजो भवन्ति, यतनसाः प्राणाः स्थावरत्वेन प्रत्यायान्ति स्थावराच असत्वेनेति, प्रसकाया सर्वात्मना वसायुकं परित्यज्य स्थावरकाये योग्यकर्मोपादानादुत्पद्यन्ते तथास्थावस्कायाच तदापुकादिना कर्मणा विमुच्यमानानसंकाये समुत्पद्यन्ते, वेषां च स्थावर[स] काये समुत्पमानां स्यान

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334