Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 298
________________ तसा पाणा ते तुम्भे वयह तसभूया पाणा, एते सति दुवे ठाणा तुल्ला एनट्ठा, किमाउसो! इमे । भे ( भवता ) सुप्पणीततराए भवति तसभूता पाणा [तता], इमे मे दुप्पणीततराए भवति-तसा पाणा [तसा], ततो एगमाउसो! पडिकोसह एवं अभिणंदह, अयंपि भेदे से णो णेयाउए भवति । व्याख्या---'सवाय 'मित्यादि, सद्वाचं सवाद वा उदक:-पेढालपुत्रो भगवन्तं गौतममेवमवादीन् , तद्यथा-हे आयु. मन् गौतम ! कतरान् प्राणिनो यूयं वदथ ? वसा एव प्राणाः-प्राणिनस्त एक साः प्राणा:-उनान्यथेत्येवं पृष्टो भगवान् गौतमस्तमुदकं पेढालपुत्रं एवमवादी आयुस्मन्नुदक! यान् प्रागिनो यूयं वदय त्रसभूतानपत्वेनाविभूताः प्राणिनो, नातीताः नाप्येष्याः, किन्तु वर्तमानकाल एवं प्रसाः प्राणा इति, ताने। वयं वदामनसाः-त्रसत्वं प्राप्तास्तत्कालवर्तिन एष त्रसाः प्राणाः 'जे वय' मित्यादि, यान् वयं वदामनमा एव प्रामाखसाः प्रापास्तान यूयमेयं वदथ-त्राभूता एवं प्राणा, एवं च व्यवस्थिते किमायुष्मन् ? युष्माकमयं पक्षः सुष्टु 'प्रणीततरो' युक्तियुक्तः प्रतिभासते ? तथा सा एव प्राणास्त्रपाः | इत्ययं तु पश्चो दुष्प्रणीततरो भवति' प्रतिभासते भवतां । तद्यथा-सभूताः प्राणास्त्रमाः, प्रसाः प्रामात्रसाः, कोऽयं भेदः । एकाथिका एते, एकाथिकत्वेन भवतां कोऽयं व्यामोहो? येन शन्नामेदावमाधिस्य एक पश्चमाक्रोशथ द्वितीयं त्वभिनन्दथ | इति, उदयमपि तुरयेऽप्यर्थे सत्येकस्य पक्षस्याकोशनमपरस्पामिनन्दनमित्युपदेशाम्पुपगमो भवतां नो नैयायिको-नन्यायोपपन्नो भवति, उभयोरपि पक्षयोः समानत्वात् , केवलं साविशेषणपक्षे भूतब्दोगदान मोहमावहतीनि ! पुनर्पदुक्तं भावा ।

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334