________________
तसा पाणा ते तुम्भे वयह तसभूया पाणा, एते सति दुवे ठाणा तुल्ला एनट्ठा, किमाउसो! इमे । भे ( भवता ) सुप्पणीततराए भवति तसभूता पाणा [तता], इमे मे दुप्पणीततराए भवति-तसा पाणा [तसा], ततो एगमाउसो! पडिकोसह एवं अभिणंदह, अयंपि भेदे से णो णेयाउए भवति ।
व्याख्या---'सवाय 'मित्यादि, सद्वाचं सवाद वा उदक:-पेढालपुत्रो भगवन्तं गौतममेवमवादीन् , तद्यथा-हे आयु. मन् गौतम ! कतरान् प्राणिनो यूयं वदथ ? वसा एव प्राणाः-प्राणिनस्त एक साः प्राणा:-उनान्यथेत्येवं पृष्टो भगवान् गौतमस्तमुदकं पेढालपुत्रं एवमवादी आयुस्मन्नुदक! यान् प्रागिनो यूयं वदय त्रसभूतानपत्वेनाविभूताः प्राणिनो, नातीताः नाप्येष्याः, किन्तु वर्तमानकाल एवं प्रसाः प्राणा इति, ताने। वयं वदामनसाः-त्रसत्वं प्राप्तास्तत्कालवर्तिन एष त्रसाः प्राणाः 'जे वय' मित्यादि, यान् वयं वदामनमा एव प्रामाखसाः प्रापास्तान यूयमेयं वदथ-त्राभूता एवं प्राणा, एवं च व्यवस्थिते किमायुष्मन् ? युष्माकमयं पक्षः सुष्टु 'प्रणीततरो' युक्तियुक्तः प्रतिभासते ? तथा सा एव प्राणास्त्रपाः | इत्ययं तु पश्चो दुष्प्रणीततरो भवति' प्रतिभासते भवतां । तद्यथा-सभूताः प्राणास्त्रमाः, प्रसाः प्रामात्रसाः, कोऽयं भेदः ।
एकाथिका एते, एकाथिकत्वेन भवतां कोऽयं व्यामोहो? येन शन्नामेदावमाधिस्य एक पश्चमाक्रोशथ द्वितीयं त्वभिनन्दथ | इति, उदयमपि तुरयेऽप्यर्थे सत्येकस्य पक्षस्याकोशनमपरस्पामिनन्दनमित्युपदेशाम्पुपगमो भवतां नो नैयायिको-नन्यायोपपन्नो भवति, उभयोरपि पक्षयोः समानत्वात् , केवलं साविशेषणपक्षे भूतब्दोगदान मोहमावहतीनि ! पुनर्पदुक्तं भावा
।