________________
प्रसानां वधनिवृत्तौ कारितायां साधोरनुमतिदोषः स्थाघरपाणिविषयो लगति, भूतसन्दाकथनेऽनन्तरमेव सं स्थावरपर्यायापन - व्यापादयतो व्रतभङ्ग इत्येतदपि न किश्चित् , तत्परिहर्नुकाम आह
भगवं च णं उदाहु-संतेगतिया मणूसा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति-नो खल्ल वयं संचाएमो मुंडे भवित्ता अगाराओ अणगारियं पवइत्तए, वयं पहं अणुपुवेणं गोत्तस्स लिसिस्सामो, ति एवं संखं सार्वति त एवं संख ठवयंति, नन्नत्थ अभिओएणं। . . ____ व्याख्या--भगरान् गौतमम्वामी पुनराइ-सन्त्ये के केचन लघुकर्माणो मनुष्पाः प्रत्रज्यां कर्तुमममर्थाः प्रवज्या विना घर्म चिकीर्षक: साधोधम्मोपदेशदानोद्यतस्याग्रत दतपूर्व भवति, तथाहि-भोः साधो!न खल वयं अनमो मुण्डा भवितुं-प्रवज्यां गृहीतुं अगारादनगारतां-साधुमावं प्रतिपत्तुं.. वयं त्वाऽनुपूर्पण-क्रमशो ' गोत्रं ' साधुत्वं, तस्य साधुभावस्य ' पर्यायेण ' परिपाटयास्मानमनुश्लेषयिष्यामः । इसमुक्तं भवति-पूर्व देशविरतिरूपं श्रावकधर्म अनुपालयामस्ततोऽनुक्रमेण पश्चाच्छुमणधर्ममिति । तत एवं ते ' संख्या' व्यवस्था श्रावयन्ति । एवं व्यवस्था प्रत्याख्याने कुर्वन्तः । 'स्थापयन्ति प्रकाशयन्ति नान्यत्र अभियोगेन, स च "रायाभिओगो गणाभिओगो देवयाभिओगो बलाभिओगो गुरुनिग्गहो" इत्येवमादिनाऽभियोगेन व्यापादयतोऽपि वसं न व्रतमङ्गः । एवं साधूपदेशेन प्रत्याख्यानं कुर्वन्ति । । ।
गाहावइचोरग्गहणविमोक्खणताए ।