________________
अस्यापमर्थ:-रत्नपुरे नगरे रत्नशेखरो नाम राजा, तेन च परितुष्टेन रत्नमालाऽप्रमहिषी प्रमुखाऽन्तःपुरस्य कौमुदी | महोत्सवे नगरस्यान्तः स्वेच्छाप्रचारोऽनुज्ञातः। तदवगम्य नागरलोकेनापि राजाऽनुमत्या स्वकीयस्प खीवनस्य तथैव । क्रीडनमनुमतं, राज्ञा च नगरे सडिडिमशब्दमाघोषितं. तद्यथा-अस्तमनोपरि कौमुदीमहोत्सवे प्रवृते यः कश्चित्पुरुषो नगरमध्ये स्थितः प्रच्छन्नमुपलब्धश्च तदा तस्य शरीरनिग्रहं करिष्यामि न केनाप्यस्मिन्नर्थे विज्ञप्तिः कार्या नाहं तं मोक्ष्यामि, इत्येवं व्यवस्थिने सत्येकस्य वणिजः पटपुत्राः, ते च कौमुदीदिने क्रयविक्रयन्यात या तावस्थिताः यावत्सूर्योऽस्तंगतः, तदनन्तरमेव स्थगितानि च नगरद्वाराणि, तेषां च व्यग्रतया न निर्गमनमभूत् । ततस्ते भयसम्भ्रान्ता: नगरमध्प एवा. ऽऽस्मानं मोपयित्वा स्थिताः । ततोऽतिकान्ते कौमदीप्रकारे राजाऽऽरक्षकाः समाहूयादिष्टाः, यथा-सम्पग्निरूपयत यूयमत्र कौमुदीप्रचारे नगरान्तः कश्चित्पुरुषो व्यवस्थित इति । तैरप्यारक्षकैः सम्यक् निरूपयद्भिरूपलम्प षड्वणिक्प्रवृत्तान्तो राजे निवेदितः । राजाप्याज्ञामकृषितन तेपो षण्णामपि वधः समादिष्टः । ततस्तपिता पुत्रवधसमाकर्णनगुरुशोकविह्वलोऽ. कालापतितकुलक्षयोद्धान्तलोचनः किंकर्तव्यतामूढनयाऽगणितविधेयाधेयविशेषो राजानमुपस्थितोऽवादीच गद्दया गिरा, यथा-मा कृथा देव! कुलक्ष यमस्माकं, गृह्यतामिदमस्मदीयं कुलमायात स्वभुजोशर्जितं न प्रभूनं द्रविण जातं, मुच्यता. ममी पदपुत्राः, क्रियतामयमस्माकमनुग्रहः इत्येवमभिहितो राजा तद्ववनमाकये विशेष पुनरपि वधमादिदेश । अमात्रपि वणिक सर्वरधाशकी समस्तमो चनानभिप्राय राजानमवेत्य पश्चाना मोचनं याचितवान् , तानध्य मौ राजा न मोक्तुमना | इत्येवमवगम्य चतुर्मोचनकते सादरं विसवान् , स्थाऽपि राजा तमनादृत्य ऋषितवदन. एव स्थितः । ततस्त्रयाणां विमोचने