________________
,
कृतादरस्तत्पिताऽभूतानप्यमुञ्चन्तं राजानं ज्ञात्वा गणितस्त्रापराधो द्वयोर्तिमोचनं पार्थिवान् तथाप्यवज्ञाप्रधानं नृपतिभवगम्य ततः पौरमइचरसमेतो राजानमेवं विश्वान् देव ! अस्माकमयं कुलञ्चयः समुपस्थितः तस्माच भवन्त एव प्राणायालं, अतः क्रियतामेकपुत्रविमोचनेन महाप्रसाद इति भणित्वा पादयोः सपौरमचमः पतितः, उतो राज्ञावि सञ्जातानुकम्पेन मुक्तस्तदेको ज्येष्ठपुत्र इति । तत्रमस्य दृष्टान्तस्य दार्शन्तिकयोजनेयं तद्यथा-माधुनाऽभ्युपगत सम्यग्दर्शनमरगम्य श्रावकमखिलप्राणातिपात विरतिग्रहणायाभ्यर्थितः परं श्रावकः पटुकायरक्षणेऽनमर्यतया चदा न सर्वप्राणातिपातविरतिं प्रतिपद्यते, यथाऽसौ राजा वणिजोऽत्यर्थं विलपतोऽपि न पडपि पुत्रान् मुमुक्षविनाऽपि पञ्चचतुखिद्विसंख्यानिति, तत एक विमोक्षणेनात्मानं कृतार्थमित्र मन्यमानः स्थितोऽसौ एवं साधोरपि श्रावकस्य यथाशक्ति वतं गृह्णनस्तदनुरूपमेवादानमविरुद्धं यथा च तस्य वणिजो न शेषपुत्रवधानुमतिलेशोऽप्यस्ति एवं साधोरपि न शेष प्राणिधानुमतिप्रत्ययजनितः कर्मबन्धो भवति, किं तर्हि ? यदेव व्रतं गृहीत्वा यानेव सम्मान् वादरान् सङ्कल्पजप्राणातिपातनिरुपा रक्षति तनिमित्तः कुशलानुबन्ध एवं इत्येतत्स्येनेच दर्शयितुमाह
तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवति । [ सू० ७ ]
व्याख्या -- त्रसेषु द्वीन्द्रियादि निहाय ' परित्यज्य श्रसेषु प्राणाविपाठविरतिं गृहीत्वेत्यर्थः, तदपि वसप्राणातिपातविरमणव्रतं तेषां देशविरतिघारिणां कुशलमेव भवति । पच प्रागभिहितं तद्यथा – वमेव व स्थानश्वर्याबां
?