________________
नागरिकमित्र बहिःस्थं व्यापादयतोऽवश्यं मात्री व्रतभङ्ग इत्येतत्परिहर्तुकाम आइ
तसा वि दुश्चति तसा तससंभारकडेणं कम्मुणा नामं च णं अब्भुवगतं भवति तसाउयं च णं पलिखीणं भवति, तसकायद्वितीया ते ततो आउयं विष्पजहंति, ते तओ आउयं विप्पजहित्ता थावरत्ताए पच्चायति । थावरा वि वुचंति थावरा थारसंसार कामु णामं च णं अब्भुवगतं भवति, थावरआउं च णं पलिखीणं भवति, थावरकायद्वितीया तो आउगं विष्वजति, ततोआउगं विप्पजहित्ता भुज्जो पारलोइयत्ताए पच्चायंति, ते पाणा वि दुच्चंति ते तसा वि वुञ्चति, ते महाकाया चिरद्वितीया [सू० ८ ]
व्याख्या- ' सा' द्वीन्द्रियादयोऽपि श्रमा उच्यन्ते, ते च त्रसाससम्भारकतेन कर्मणा भवति, सम्मारो नाम अवश्यतया कर्मणो विपाकानुभवेन वेदनं, एवं प्रसनामकर्म्मणा प्रसा अभिधीयन्ते त्रसत्वेन यत्प्रतिपद्मायुष्कं तद्यदोदपप्रा भवति, तदा ससम्भारकृतेन कर्मणा सा इति व्यपदिशन्ते । यदा [ च ] श्रसायुः परिक्षीणं भवति, त्रसकाय स्थितिकं च कर्म यदा परिक्षीणं भवति, तच जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतः सातिरेकसामरोपमसहस्रद्वयपरिमाणं तदा, ततस्त्र सकाय स्थितेरभावात्चदायुष्कं ते परित्यजन्ति, अपराभ्यपि तत्मइचरितानि कर्माणि परित्यज्य स्थात्ररत्वेन प्रत्या