________________
| यान्ति, स्थावरादि नाम च तत्राभ्युपगतं भवति, अपराण्यांप तत्सहचरितानि सर्वात्मना सत्वं परित्यज्य स्थावरत्वेनोदयं IA | यान्ति इति, एवं व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतकमकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रत भङ्ग ? इति । किश्चान्यत् 'थाचराउयं च ण 'मित्यादि, यदा तदपि स्थावगयुष्क परिक्षीणं भवति [ तथा ] स्थावरकायस्थितिच, मा जघन्यतोऽन्तहर्च मुत्कृष्टतोऽनन्तकालमसङ्खयेयपुद्गलपगवा इति, ततस्तत्कायस्थितेरमात्रात्तदायक परित्यज्य भ्यः | पारलौकिकत्वेन स्थावरकायस्थितेरभावाप्रसत्वेन प्रत्यायान्ति । 'से पाणा वि बुचंति ' ते ममम्मारकतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते, त्रमा अप्युच्यन्ते, ते महाकाया योजनलक्षप्रमाणवार्षिकुवगाव, तथा | | चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागरोपमायुकसद्भावात् । ततखमपर्यायव्यवस्थिताना मेव प्रत्याख्यान - तेन गृहीत, न तु स्थावरकायच्यवस्थितानामपीति, यस्तु नागरिकदृष्टान्तो भवतोपन्यस्तोऽसावपि दृष्टान्तदान्तिकयो। रसाम्यारकेवलं भवतोऽनुपासितगुरुकूलवासित्वमाविष्करोति, तथाहि-नगरधर्युक्तो नागरिका, स च मया न हन्तथयः, इति प्रतिज्ञा गृहीत्वा यदा तमेव व्यापादयति बहिःस्थितं पर्यायापनं तदा तस्य किल व्रतम इति मवतः पञ्चः, स च न घटते, यतो-यो हि नगरधम्मरुपेतः स बहिःस्थितोऽपि नागरिक एव, अतः पर्यायापम इत्येतद्विशेषणं नोपपद्यते । अथ
सामस्त्वेन परित्यज्य नगरधानसौ वर्चते ? ततस्तमेवेत्येतद्विशेषणं नोपपद्यते, तदेवमत्र प्रसः सर्वात्मना असत्वं ।। Nपरित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापनत्वात्रस एवासौ न भवति, [य]या-नागरिक M पत्यो प्रविष्टस्तद्धम्मोपेतत्तापूर्वधर्मपरित्यागानागरिक प्रवासी न भवति । पुनरप्यन्यथोदका पूर्वपक्षमारचयितुमाह