________________
दवात्य-मपाताई, तत्र विरतिसद्भावात् । ते च सा नारकतिर्यनरामरगतिभाजः सामान्य संज्ञया प्राणिनोऽप्यभिधीयन्ते | । विशेषसंज्ञया त्रसा[अपि अभिधीयन्त तथा महाकाया, क्रियशरोरस्य योजनलवप्रमाणत्वादिति । तथा चिरस्थितिकात्रयः | विंशत्सागरोपमपरिमाणवाद्भरस्थिते, तथाच] प्राणिनो बहुतमाः यैः श्रमणोपासकस्य सुप्रत्याख्यानं भवति, सानुद्दिश्य । तेन प्रत्याख्याना । मायो सस्थायरामा असरवेलोपतातस्तेऽल्पतरकाः प्राणिनो, यः श्रावकस्य अप्रत्याख्यान भवति । इदमुक्तं भवति-अपशब्दस्याभावानिवान्न सन्त्येव ते येवप्रत्याख्यानमिति । इत्येवं पूर्वोक्तया नीत्या 'से' वस्य श्रमणोपासकस्य महतवसकायादपशान्तस्योपरतस्थ प्रतिविरतस्य सतः सुप्रत्यारूपातं भवतीति । तदेवं व्यवस्थिते 'ण' मिति वाक्यालङ्कारे, यद्यूयं वदथ अन्यो वा कश्चित् , यथा-नास्ति कोऽपि पर्यायो यत्र श्रावस्य प्राणातिपात. प्रत्याख्यानं भवति, अपमपि भवत्पशो नो नैयायिको-न युक्त इत्यर्थः। अथ श्रीगौतमलमानां स्थावरपर्यायापमानां व्यापादनेऽपि न व्रतभङ्गो भवतीत्यस्यार्थस्य प्रसिद्धये दृष्टान्तत्रयमाह
भगवं च णं उदाहु नियंठा खलु पुच्छियवा-आउसंतो नियंठा! इह खलु संतेगतिया मणुस्सा भवंति, तेसिं च णं एवं वृत्तपुत्वं भवइ-जे इमे मुंडे भवित्ता अगाराओ अणगारियं पवइया, एएसि च णं आमरणंताए दंडे निखित्ते, जे इमे अगारमावसंति एतेसि णं आमरणंताए दंडे नो निखित्ते, केई च णं ( केचित् ) समणा जाव वासाई चउपंचमाई छद्दसमाणि अप्पयरो वा भुजयरो वा दे ।