________________
मैतत्यामाया रूपमा पाई मति, यमापन श्रावकेग सानुद्दिश्य प्रत्यारूपानं कृतमस्ति, तस्य तीबाध्यवसायो । त्पादकत्वाल्लोकार्पितत्वाचेति, तत्रासौ स्थूलप्राणातिपातानिवृत्तस्तनित्या च त्रसस्थानमधात्यं प्रवर्तने, स्थावरेपविरत |
इति, तद्योग्यतया तत्स्थानं घात्यमिति । स्थावरकाये समुत्पन्नस्य असप्राणस्य पर्यायान्तरमापनस्य स्थावरकायवक्षेऽपि | 1. कर्म न लगति, न प्रत्याख्यान भङ्ग इति । तदेवं स भवदभिप्रायेण विशिष्टसच्चोद्देशेनापि प्राणातिपातनिवृत्तो कृतायामपर
पर्यायापत्रं प्राणिनं व्यापादयतो व्रतभङ्गो भवति, ततश्च न कस्यचित्सम्यम् व्रतपालनं स्यात् इति । एवमभ्याख्यानमभूत, दोषोनावनं भवन्तो वदन्ति । यद्यपि भवद्भिर्वर्तमानकालविशेषणत्वेन किलायं भूतशम्द उपादीयतेऽमावषि व्यामोहानकेवलं भ्रान्तिरेवेयं, तथाहि-भूनशब्दोऽयमुपमानेऽपि वर्तते, तद्यथा देवलोकभूतं नमरमिदं, न देवलोक एप, तथाऽत्रापि त्रसभूतानां-त्रससरवानामेव प्राणिनां प्राणातिपातनिवृतिः कृता स्थात, न तु बसानामिति । अथवा तादर्थे भूतशब्दोऽयं, यथा शीवीभूतमूदकं शीतमित्यर्थः, एवं समृतास्त्रसत्वं प्राप्ताः, तथा च सति सशब्देनैव गतार्थत्वात्पोनरुक्यं स्यात् । अथैवमपि स्थिते भूतशब्दोपादानं क्रिपते तन्निरर्थकमतिप्रसङ्गः स्यात् । तदेवं निरस्ते भूताब्दे सति उदक आह
__ सवाय उदए पेढालपुत्ते भयवं गोयम एवं वदासी-कयरे खलु ते आउसंतो गोयमा ! तुब्भे N| वयह तसा पाणा तसा अह अन्नहा ? सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं क्यासी-आउ. १] संतो उदगा ! जे तुम्भे वयह तसभूता पाणा तसा ते वयं वदामो तसा पाणा, जे वयं वदामो