________________
अम्भाइक्खंति खल्ल ते समणे समणोवासए वा, जेहिं वि अन्नहिं पाणेहिं भूतेहिं जीवेहि | सत्तेहि संजमयंति, ताण वि ते अब्भाइक्खति, कस्स णं तं हेउं ? । ___ व्याख्या-तेहि सविशेषणप्रत्याख्यामवादिनो यथास्थितप्रत्याख्यानं ददतः साधून गृहतच श्रावकान् अभ्याख्यान्ति' अभृतदोषोद्भावनतोऽभ्याख्यानं ददति । किश्चान्यत्-येपच्यन्येषु प्राणिषु भूतेषु जीवेषु सच्चेषु ये 'संयमपन्ति' संयमं कुर्वन्ति, तद्यथा-वामणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितस्तदा सदधे ब्राह्मणवध आपद्यते, भूत शब्दाविशेषणाव, एवं ते भूतशब्दविशेषणवादिनोऽन्यान् 'अभ्याख्यान्ति ' श्यन्ति । 'कस्स णं तं हे' कस्माद्धेतोस्तदसद्भूतं दूषणं भवति ? यस्मात्
संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पञ्चायति थावरा वि पाणा तसत्ताए पच्चायंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जति, थावरकायाओ विष्पमुच्चमाणा तसकार्यसि उववज्जति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं । [ सू०६]
व्याख्या-सांसारिकाः खलु प्राणाः परस्परं जातिसङ्गमणमाजो भवन्ति, यतनसाः प्राणाः स्थावरत्वेन प्रत्यायान्ति स्थावराच असत्वेनेति, प्रसकाया सर्वात्मना वसायुकं परित्यज्य स्थावरकाये योग्यकर्मोपादानादुत्पद्यन्ते तथास्थावस्कायाच तदापुकादिना कर्मणा विमुच्यमानानसंकाये समुत्पद्यन्ते, वेषां च स्थावर[स] काये समुत्पमानां स्यान