________________
+
>
देवमपि नः अस्मदीयोपदेापगमों भूतत्वविशेषणविशिष्टः पक्षः किं भवतां नैव नैयायिको न्यायोपपसो भवति । इदमुक्तं भवति भूतत्वविशेषणेन हि स्थावरोत्पन्नान् हिंसतोऽपि न प्रतिज्ञाऽतिचार इति । अपि च आयुष्मन् गौतम ! तुम्यमपि रोचते एवमेतद्यथा मया व्याख्यातं । एवमभिहितो गौतमः सद्वाचं सवाद वा तमुदकं पेढालपुत्रमेवं वक्ष्यमाणमवादीद्यथा
सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो ! उदगा ! नो खलु अहं एवं एवं रोयति, जे ते समणा वा माहना वा एवमाइक्खति जान परुर्विति, नो खलु ते समणा वा निग्गंथा वा भासं भासांत, अणुतात्रियं खलु ते भासं भासति ।
व्याख्या -- आयुष्मन् उदक ! नो खलु अस्मभ्यमेतदेवं यद्यथा स्वयोच्यते, तद्रोचते, इदमुक्तं भवति-यदिदं श्रमकायविरतौ भूतत्वविशेषणं क्रियते तनिरर्थकतयाऽस्मभ्यं न रोचत इति । तदेवं व्यवस्थिते भो उदक! ये ते श्रमणाः वा ब्राह्मणा वा एवं भृतशब्दविशेषणत्वेन प्रत्याख्यानमात्रचते परैः पृष्टास्तथैव भाषन्ते प्रत्याख्यानं स्वतः कुर्वन्त स्तत्कारयन्तश्चैवमिति सविशेषणं प्रत्याख्यानं भाषन्ते, एवमेव सामान्येन प्ररूपयन्तो न खलु ते श्रपणा वा निर्ग्रन्था वा यथार्थी भाषां भाषन्ते, अपि तु अनुवापिकां मात्रां भाषन्ते, अन्यथाप्ररूपणे श्रोतुरनुतापो भवति, तेनानुताविकेत्युच्यते । तथा पुनरपि तेषां सविशेषणप्रत्याख्यानत्रतामुल्वण ( प्रकट ) दोषपाद -