Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi
View full book text
________________
मैतत्यामाया रूपमा पाई मति, यमापन श्रावकेग सानुद्दिश्य प्रत्यारूपानं कृतमस्ति, तस्य तीबाध्यवसायो । त्पादकत्वाल्लोकार्पितत्वाचेति, तत्रासौ स्थूलप्राणातिपातानिवृत्तस्तनित्या च त्रसस्थानमधात्यं प्रवर्तने, स्थावरेपविरत |
इति, तद्योग्यतया तत्स्थानं घात्यमिति । स्थावरकाये समुत्पन्नस्य असप्राणस्य पर्यायान्तरमापनस्य स्थावरकायवक्षेऽपि | 1. कर्म न लगति, न प्रत्याख्यान भङ्ग इति । तदेवं स भवदभिप्रायेण विशिष्टसच्चोद्देशेनापि प्राणातिपातनिवृत्तो कृतायामपर
पर्यायापत्रं प्राणिनं व्यापादयतो व्रतभङ्गो भवति, ततश्च न कस्यचित्सम्यम् व्रतपालनं स्यात् इति । एवमभ्याख्यानमभूत, दोषोनावनं भवन्तो वदन्ति । यद्यपि भवद्भिर्वर्तमानकालविशेषणत्वेन किलायं भूतशम्द उपादीयतेऽमावषि व्यामोहानकेवलं भ्रान्तिरेवेयं, तथाहि-भूनशब्दोऽयमुपमानेऽपि वर्तते, तद्यथा देवलोकभूतं नमरमिदं, न देवलोक एप, तथाऽत्रापि त्रसभूतानां-त्रससरवानामेव प्राणिनां प्राणातिपातनिवृतिः कृता स्थात, न तु बसानामिति । अथवा तादर्थे भूतशब्दोऽयं, यथा शीवीभूतमूदकं शीतमित्यर्थः, एवं समृतास्त्रसत्वं प्राप्ताः, तथा च सति सशब्देनैव गतार्थत्वात्पोनरुक्यं स्यात् । अथैवमपि स्थिते भूतशब्दोपादानं क्रिपते तन्निरर्थकमतिप्रसङ्गः स्यात् । तदेवं निरस्ते भूताब्दे सति उदक आह
__ सवाय उदए पेढालपुत्ते भयवं गोयम एवं वदासी-कयरे खलु ते आउसंतो गोयमा ! तुब्भे N| वयह तसा पाणा तसा अह अन्नहा ? सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं क्यासी-आउ. १] संतो उदगा ! जे तुम्भे वयह तसभूता पाणा तसा ते वयं वदामो तसा पाणा, जे वयं वदामो

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334