Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 333
________________ TE - मया सदाचारसामगेन, बिना पा सरसनेम। . यदर्जि पुण्यं सुकृतानुगन्धि, सेनास्तु लोको बिमधर्मरक्तः ॥१८॥ धमोपदेशदानेन, दीपिकालेखनेन च । सुखी भवतु लोकोऽयं, तेन पुण्येन भूयमा यदर्जितं मया पुण्यं, विमलाचलयात्रया । उजायन्ते च श्रीनेमेः, पदपङ्कजसेवया ॥२०॥ तेन पुण्येन मे भूया-बोधिलामो भवे भये । यतः सम्यक्त्वसम्प्राप्नि-बिना पुण्येने लम्यते । ॥२१॥ श्रीमत्खरतरगच्छे, श्रीमञ्जिनदेवरिसाम्राज्ये । श्री सुबनसोममद्गुरु-शिष्यैः श्रीमाधुराख्या ॥ २२॥ लन्धोपाध्यायपदैः, कुशलेनारोपिसा प्रमाणपदम् । आचन्द्राऽर्क नन्दत, गीतार्थाच्यमानेयम् २३॥ (युग्मम्), पिनीतविनयेनेयं, धर्मसुन्दरसाधुना । लिखिता प्रथमादशे, वाचनाय स्वपुस्तके ॥२४॥ इति प्रशस्तिः । श्रेयोऽस्तु सपरिवारस्य । यादशं पुस्तकं दृष्ट, तादृशं लिखितं मया। यदि शुमशुद्ध वा, मा दोषो न दीयते ॥ १॥ - - --

Loading...

Page Navigation
1 ... 331 332 333 334