________________
TE
-
मया सदाचारसामगेन, बिना पा सरसनेम। . यदर्जि पुण्यं सुकृतानुगन्धि, सेनास्तु लोको बिमधर्मरक्तः
॥१८॥ धमोपदेशदानेन, दीपिकालेखनेन च । सुखी भवतु लोकोऽयं, तेन पुण्येन भूयमा यदर्जितं मया पुण्यं, विमलाचलयात्रया । उजायन्ते च श्रीनेमेः, पदपङ्कजसेवया
॥२०॥ तेन पुण्येन मे भूया-बोधिलामो भवे भये । यतः सम्यक्त्वसम्प्राप्नि-बिना पुण्येने लम्यते ।
॥२१॥ श्रीमत्खरतरगच्छे, श्रीमञ्जिनदेवरिसाम्राज्ये । श्री सुबनसोममद्गुरु-शिष्यैः श्रीमाधुराख्या ॥ २२॥ लन्धोपाध्यायपदैः, कुशलेनारोपिसा प्रमाणपदम् । आचन्द्राऽर्क नन्दत, गीतार्थाच्यमानेयम् २३॥ (युग्मम्), पिनीतविनयेनेयं, धर्मसुन्दरसाधुना । लिखिता प्रथमादशे, वाचनाय स्वपुस्तके
॥२४॥ इति प्रशस्तिः । श्रेयोऽस्तु सपरिवारस्य । यादशं पुस्तकं दृष्ट, तादृशं लिखितं मया। यदि शुमशुद्ध वा, मा दोषो न दीयते ॥ १॥
-
-
--