________________
4
॥ ७ ॥
वर्द्धमानजिनो जीवा - जगदानन्ददायकः । द्वादशाङ्गी विधातारी, जयन्तु व गणाधिपाः जयन्तु गुरवः पूज्या ये सदा मयि वत्सलाः । परोपकारप्रवणाः, जयन्तु स्वजना अपि श्री जिनदेवसूरीणा-मादेशेन चिरायुषाम् । उपजीव्य बृहद्वृत्ति, कृत्वा नामान्तरं पुनः श्री साघुरो ध्यायें - द्वितीयाङ्गस्य दीपिका संक्षेपरुचिजोवानां हिताय सुखबोधिनी लिलिखे लूग्रामे, निधि नन्दश रैक के (१५९९) वत्सरे कार्त्तिके मासि चतुर्मासिकपर्वणि [त्रिभिः सम्बन्धः ] ।। ८ ।। ज्ञानदर्शनचारित्र - रत्नत्रितयदीपिका । मिध्यात्वस्यान्तविध्वंसदीपिकेयं समर्थिता मनो मत्सरमुत्सृज्याऽऽहत्य सौ जन्यमुतमम् । व्यापार्या वाचनीया च विधायानुग्रहं मयि लिखता लिखितं किञ्चिद्यदि-न्यूनाधिकं भवेत् । विषाय सम्यक् तत्सर्वं वाचनीयं विवेकिभिः स्तोकाः कर्पूरवरवः, स्तोकाय मणिभूमयः । परोपकारप्रवणाः स्तोकाः प्रायेण सज्जनाः
॥ ९ ॥
न मे कोऽप्यभिमानोऽस्ति न मे पण्डितमानिता । न कला न च चातुर्य, मन्दमे वाऽस्मि सर्वथा दीपिकायाः स्वभावेन, प्रशस्तिर्निर्मिता मया । क्षूणं तदत्र नो चिन्त्यं नावमान्यो स्वयं जनः न चात्मीया मतिः कापि प्रयुक्तास्त्यत्र केवलम् । संक्षेप्य वृत्तेरेत्राऽयं सूत्रार्थी लिखितोऽस्त्यहो अन्यथाऽहं जडप्रायो, वृद्धिं कर्तुं कुतः श्रमः । किंनाम पतुरारोढुं शक्तः स्यान्मेरुमूर्द्धनि म्याख्यानं वृत्तिमध्यस्थं, निर्युक्तेरपसार्य च । मूलसूत्रेण संयुक्ता, पुस्तके च निवेशिता
॥ ४ ॥
॥५॥
॥ ६ ॥
॥
१० ॥
॥ ११ ॥
॥ १२ ॥
॥
१३ ॥
॥ १४ ॥
॥
१५ ॥
१६ ।।
१७ ॥
।।
॥