________________
से भगवं गोयमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छत्ता तते णं से उदय पेढालपुत्ते समणं भगवं महावीरं तिखुत्तो आग्राहिणं पयाहिणं करेइ करेत्ता वंदइ नमसs, वंदित्ता नमसित्ता एवं वयासी- इच्छामि णं भंते ! तु[ब्भं] भा[तुम्हा ]णं अंतिए चाउजमाओ धम्माओ पंचमहवइयं सपडिकमणं धम्मं उवसंपजित्ता णं विहरितए । [ तरणं समणे भगवं महावीरे उदयं (पेढालपुत्तं) एवं व्यासी--] अहासुहं देवाणुनिया मा पार्डबंध करेहि । तते णं से उदए पेढालपुत्रे समस्त भगनओ महावीरस्स अंतिए चाउनामाओ धम्माओ पंचमहवइयं पडिक्कमणं धम्मं उवसंपज्जित्ता णं विहरति त्ति बेमि । नालिन्दिज्जऽज्झयणं समत्तम्। व्याख्या — इद्द व्याख्यानं सर्वं सुगमं विशेषवस्तु वृत्तितोऽवसेगमिति ।
-
समाप्ता चेयं द्वितीयाङ्गस्य दीपिका |
जयति जिनशासनमिर्द, परतीर्थिकतिमिरजालवत्तरणिम् । भचजलधियानपात्रं, पात्रं सज्झानरत्नानाम् ॥ १ ॥ यस्य जिनेन्दोः शासन-पानीयपथावरत्नमारुह्य । कुशलेन के न चापु-मंत्र जलमुलुंड शिवनगरम् स जयति चीर जिनेन्द्र - त्रिभुवनचूडामणिः कृतोद्योतः । कुमुदोल्लासं कुर्वन् मदनखपूर्यांशुभिर्विततैः
॥ २ ॥
॥ ३ ॥