________________
धार्मिक तथा शोभनवचनं श्रुत्वा निशम्याऽऽत्मन एव तदनुत्तरं योगक्षेमपदमित्येवमगम्य 'सूक्ष्मया'-कुशाग्री यया बुदद्या 'प्रत्युपेक्ष्य'-पर्यालोच्य तद्यथा-अहमनेनैवम्भूतमर्थपदं 'लम्भितः' प्रापितः सनपावपि ताबल्लौकिकस्तमुपदेशदातार• | माद्रियते पूज्योऽयमित्येत्वं जानाति तथा कल्याणं मलं देवतामित्र स्तौति पर्युपास्ते च यद्यप्यसौ पूजनीयः किमपि नेच्छति तथापि तेन [तस्य] परमार्थोपकारिणो यथाशक्ति विधेयमिति । तदेव गौतमस्वामिनाऽभिहित उदक इदमाइ
तए णं से उदए पेढालपुत्ते भयवं गोयमं एवं क्यासी-एतेसि णं भंते ! पदाणं पुर्वि अन्नाणयाए असवणयाए अहिए अभिगमेणं अदिवाणं अस्सुयाणं अमुणयाणं अविनायाणं अनि- TA
गृढाणं अबोगडाणं अवोच्छिन्नाणं अणिसिट्ठाणं अणिवूढाणं अणुवहारियाणं एयमटुं नो सद्दहियं | नो पत्तियं नो रोइयं एतेसिणं भंते ! पदाणं इहि जाणयाए सवणयाए बोहिए जाव उवहारणयाए
एयमद्रं सद्दहामि पत्तियामि रोएमि एवमेव जयं तुब्भे वदह । तएणं भगवं गोतमे उदयं । | पेढालपुत्तं एवं वयासि-सदहाहि णं अज्जे ! पत्तियाहिणं अज्जे ! रोएहि णं अज्बे ! एवमेयं जहा णं । अम्हे वदामो । तए णं से उदए पेढालपुत्ते भयवं गोयमं एवं वयासी-इच्छामि णं भंते ! तुम्भ || अंतिए चाऊज्जामाओ धम्माओ पंचमहबइयं सपडिकमणं घम्मं उपसंपजित्ताणं विहरितए। तए णं