________________
| तथा पापानां कर्मणां अकरणाय समुस्थितः स खलु परलोकविशुस अतिष्ठते, म परलोकसाधनाय तिष्ठतीति भावः । एतावता ||
यो बहुश्रुतान् गीतार्थान् पूर्वाचार्याभिन्दति स परलोकस्य संयमस्य विराधका यस्तु तादृशान्महागीतार्थान् पूर्वाधार्यावर निन्दति स परलोकस्य संयमस्य चाराधक इति तचम् । मो उदक! इति ज्ञात्वा तयाऽपि संयमसाधनाय यत्नो विधेयः।।।
भगवं च णं उदाहु-तते णं से उदए पेढालपुत्ते भगवं गोतम अगाढायमाणे जामेव दिसं पाउम्भूते तामेव दिसं संपहारस्थ गमणाए ।
व्याख्या-तदेवं यथावस्थितमर्थ गौतमस्वामिनाऽवगमितोऽप्युदकः पेदालपुत्रो यदा मगन्तं-मौतममनाद्रियमाणो । यस्या एवं दिशः प्रादुर्भूतस्तामेव दिशं गमनाय सम्प्रधारितवान् । तं च गम्छन्नं दृष्ट्वा भगवान् गौतमस्वाम्याह--
आउस्संतो उदगा! जे खलु तहाभूतस्स] रूवस्त समणस्स वा माहणस्स वा अंतिए एग. मवि आरियं धम्मियं सुवयणं सोचा निसम्म अप्पणो चेव सुहमाते पडिलेहाय अणुत्तरं जोग- | खेमपयं लंभिए समाणे सोवि ताव तं आढाति परिजाणति वंदति नमसति सकारेति सम्माति (जाव) कल्लाणं मङ्गलं देवयं चेइयं पज्जुवासति ।
व्याख्या-आयुष्मन्नुदक! यः खलु तथाभूतस्य श्रमणस्य ब्राह्मणस्य वाऽन्तिके-समीपे एकपपि योगक्षेमाय आर्य
mantra
IAL