________________
स्वनन्ताः अनन्ताः कथमस कुख्यातेषु सम्मान्ति ? सुप्रतीतमिदं तदेवमव्यवच्छिन्नैखसैः स्थावरैव प्राणिभिर्यद्वदत यूगमन्यो दिति यन्त्रासौ कश्चित्पर्यायो यच्छ्राजकस्यैकत्रसविषयोऽपि दण्डः परित्यक्तो भवति, तदेतत्सर्वमप्ययुक्तमिव प्रतिभासते । साम्प्रतं उपसंजिघृक्षुराद -
भगवं च णं उदाहु आउसंतो उदगा ! जे खलु समणं वा माहणं वा परिभासे इमित्ति मन्नंति + आगमित्ता नाणं आगमित्ता दंसणं आगमित्ता चरितं पात्राणं कम्माणं अकरणयाए से खलु परलोय -- पलिमंथनाए चिट्ठति, जे खलु समणं वा माहणं वा नो परिभासइ मिि मनमाणे x आगमेत्ता नाणं आगमेत्ता दंसणं आगमेत्ता चारितं पात्राणं कम्माणं अकरणत्ताए से खलु परलोय विसुद्धीए चिट्ठति ।
व्याख्या -- श्री गौतमस्वाम्युदकं प्रत्युवाच । आयुष्मन्नुदक । खलु श्रमणं वा माहनं वा सह्रह्मचर्योपेतं ' परिभाषते ' निन्दति मैत्रीं मन्यमानोऽपि तथा सम्यग्ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समुत्थितः [म]खलु लघुप्रकृतिः पण्डितंमन्यः परलोकस्य सुगतिलचणस्य स [त]त्कारणस्य वा सत्संयमस्य वा 'पलिमन्याय' विधाताय तिष्ठति, यस्तु पुनर्महासच्च रत्नाकर गम्भीरो न श्रमणादीन् परिभाषते तेषु च परमां मैत्रीं मन्यते सम्यग्दर्शनज्ञानचारित्राण्यनुगम्यते
+ " मनमाणे " इत्यर्थसङ्गत्या युक्तमाभाति | X" मन्नंति " इति बहुध्यादर्शेषु ।