________________
तत्र यत्र [यत्र] मास्तत्रादानशः आदेशरम्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त हत्येवं योजनीयं, यत्र तु स्थावरास्तत्रार्थाय दण्डो न निक्षिप्तो-न परित्यक्तः, अनर्थाय च दण्डः परित्यक्त इति । शेपाक्षरघटना तु स्वबुद्ध्या विधेयेति ।
भगवं च णं उदाहुणा एगभग हर अहंा पगं भविस्संति जपणं तसा पाणा वोच्छिजिहिति थावरा पाणा भविस्संति, थावरा पाणा [वि] वोच्छिजिहिति तसा पाणा भविस्संति, अबोछिन्नेहिं तस-थावरेहिं पाणहि जणं तुम्भे वा अन्नो वा एवं वदह-णस्थि णं से केइ परियाए जाव नो णेआउए भवति । [ सू० १२ ] ___व्याख्या--भगवान् गौतमस्याम्पुदकं प्रत्येतदाह तद्यथा-मो उदक ! नतद्भूतमनादिक काले प्रागतिक्रान्ते नाप्यमामिनि " D काले चैतद्भविष्यति नाप्येतद्वर्तमाने काले भवति पत्रमाः सर्वथा निलेपतया स्वजात्युच्छेदे नो छेत्स्यन्ति-विच्छेदं यास्यन्ति,
सर्वे स्थावरा एव भविष्यन्ति, स्थावराश्च प्राणिनः कालत्रयेऽपि न भविष्यन्ति-विच्छेदं यास्यन्ति, सर्वेऽपि सा भविष्यन्ति । यद्यपि तेषां परस्परसङ्कमेण गमनमस्ति तथापि न सर्वप्रकारेण निर्लेपत या प्रसाः सर्वे स्थावरा भवन्ति स्थावराश्च सर्वेऽपि निर्लपतया असा जायन्ते, नैतद्भवति कदाचिदपि, यदत-प्रत्याख्पानिनमेकं विहाय परेषां नारकाणां दीन्द्रियादीनां तिरथी मनुष्यदेवानां च सर्वथाऽप्यभावः, एवं च त्रसविषयं प्रत्याख्यानं निर्विषयं भवति यदि तस्य प्रत्याख्यानिनो जीवत एव सर्व नारकादयनसाः समुच्छिद्यन्ते, नायं भाषः सम्भवति, स्थावरास्वनन्ता न बसेषु सम्मान्ति प्रसास्वसंख्यातास्ते